________________
१०२]
[श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः (१९) र्श्वनाथबिंबं च । श्रीमूलप्रासादे कवलीखत्तकद्वये (२०) श्रीआदिनाथ श्रीमुनिसुव्रतस्वामिबिंबं च ॥ लाटाप(२१) ल्यां श्रीकुमरविहारजीर्णोद्धारे श्रीपार्श्वनाथस्यग्रा
(२२) त(तो) मंडपे श्रीपार्श्वनाथबिंबं च ॥ श्रीप्रह्लादनपु5 (२३) रे पाल्हविहारे श्रीचंद्रप्रभस्वामिमंडपे खत्तक
(२४) द्वयं च । इहैव जगत्यां श्रीनेमिनाथस्याग्रत(तो) मंडपे (२५) श्रीमहावीरबिंबं च । एतत् सर्वं कारितमस्ति ॥ श्रीनाग(२६) पुरीयवरहुडीया साहु नेमडसुत सा० राहड ।
(२७) सा० जयदेव भ्रा० सा० सहदेव तत्पत्र संघ० सा० 10 (२८) खेटा भ्रा० गोसल सा० जयदेव सुत सा० वीरदे
(२९) व देवकुमार हालूय सा० राहड सुत सा० जिणचंद्र (३०) धणेश्वर अभयकुमार लघुभ्रातृ सा० लाहडेन (३१) निजकुटुंबसमुदायेन इदं कारितं । प्रतिष्ठितं
(३२) श्रीनागेंद्रगच्छे श्रीमदाचार्यविजयसेनसूरिभिः ॥ 15 (३३) श्रीजावालिपुरे श्रीसौवर्णगिरौ श्रीपार्श्वनाथजगत्यां
(३४) अष्टापदमध्ये खत्तकद्वयं च । लाटपल्यां श्रीकुमारवि(३५) हारजगत्यां श्रीअजितस्वामिबिंबं देवकुलि(३६) का दंड-कलससहिता । इहैव चैत्ये जि
(३७) नयुगलं श्रीशांतिनाथ श्री अजितस्वामि । 20 (३८) एतत् सर्वं कारावि(पि)तं ।
(३९) श्रीअणहिल्लपुरप्रत्यासन्न चारोपे (४०) श्रीआदिनाथबिंबं प्रासादं गूढमंड(४१) पं छ चउकिया सहितं सा० राहड
(४२) सुत सा० जिणचंद्र भार्या सा० चाहि25 (४३) णिकुक्षिसंभूतेन संघ सा० दे
D:\sukarti.pm5\3rd proof