________________
[श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः उच्चैर्मण्डपमग्रतो जिन[वरा]वासवद्विपञ्चाशतं, तत्पाद्वेषु बलानकं च पुरतो निष्पादयामासिवान् ॥६१।। श्रीमच्चण्ड[प]संभवः [सम] भवच्चण्डप्रसादस्ततः, सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्रा पवित्राशयाः । श्रीमल्लूणिग-मल्लदेवसचिवश्रीवस्तुपालाह्वयास्तेजःपालसमन्विता जिनमतारामोन्नमन्नीरदाः ॥६२।। श्रीमन्त्रीश्वरवस्तुपालतनयः श्रीजै(*)सिंहाह्वयस्तेजःपालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिधः । एतेषां दश मूर्तयः करिवधूस्कन्धाधिरूढाश्चिरं, राजन्ते जिनदर्शनार्थमयतां दिग्नायकानामिव ॥६३।। मर्तीनामिह पृष्ठतः करिवधूपृष्ठप्रतिष्ठाजुषां, तन्मूर्तिर्विम(*)लाश्मखत्तकगताः कान्तासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबन्धुः सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥६४॥ तेजःपालः सकलप्रजोपजीवस्य वस्तुपालस्य । सविधे विभाति सफलः, (*) सरोवरस्येव सहकारः ॥६५।। तेन भ्रातृयुगेन या प्रतिपुर-ग्रामा-ऽध्व-शैलस्थलं, वापी-कूप-निपान-कानन-सर:-प्रासाद-सत्रादिका । धर्मस्थानपरम्परा नवतरा चक्रेऽथ जीर्णोद्धृता, तत्सङ्ख्याऽपि न बुध्यते यदि परं तद्वेदि(*)नी मेदिनी ॥६६॥ शम्भोः श्वासगतागतानि गणयेद् यः सन्मतिर्योऽथवा, नेत्रोन्मीलनमीलनानि कलयेन्मार्कण्डनाम्नो मुनेः । सङ्ख्यातुं सचिवद्वयीविरचितामेतामपेतापरव्यापारः सुकृतानुकीर्तनतति सोऽप्युज्जिहीते यदि (*) ॥६७।। सर्वत्र वर्ततां कीर्तिरश्वराजस्य शाश्वती । सुकर्तुमुपकर्तुं च, जानीते यस्य सन्ततिः ॥६८॥
15
20
25
D:\sukarti.pm5\3rd proof