________________
९२]
[श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः इदं सदा सो(*)दरयोरुदेतु , युगं युगव्यायमदोर्युगश्रि । युगे चतुर्थेऽप्यनघेन येन, कृतं कृतस्यागमनं युगस्य ॥२१॥ मुक्तामयं शरीरं, सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल महीवलयमिदं भाति यत्कीर्त्या ॥२२॥ ए(*)कोत्पत्तिनिमित्तौ, यद्यपि पाणी तयोस्तथाऽप्येकः । वामोऽभूदनयोर्न तु , सोदरयोः कोऽपि दक्षिणयोः ॥२३।। धर्मस्थानाङ्कितामुर्वी, सर्वतः कुर्वताऽमुना । दत्तः पादो बलादुन्धयगलेन कलेगले ॥२४॥ इतश्चौलुक्यवीरा(*)णां, वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो, जातस्तेजोमयः पुमान् ॥२५।। तस्मादनन्तरमनन्तरितप्रतापः, प्राप क्षिति क्षतरिपुर्लवणप्रसादः । स्वर्गापगाजलवलक्षितशङ्खशुभ्रा, बभ्राम यस्य लवणाब्धिमतीत्य कीर्ति:(*) ॥२६॥ सुतस्तस्मादासीद्दशरथककुत्स्थप्रतिकृतेः, प्रतिक्ष्मापालानां कवलितबलो वीरधवलः । यशःपूरे यस्य प्रसरति रतिक्लान्तमनसामसाध्वीनां भग्नाऽभिसरणकलायां कुशलता ॥२७।। चौलुक्यः सुकृती स वीरधवलः क(*)ऎजपानां जपं, यः कर्णेऽपि चकार न प्रलपतामुद्दिश्य यौ मन्त्रिणौ । आभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभर्तुः कृतं, वाहानां निवहाः घटाः करटिनां बद्धाश्च सौधाङ्गणे ॥२८॥ तेन मन्त्रिद्वयेनायं, जाने जानूपवर्तिना ।
वि(*)भुर्भुजद्वयेनेव, सुखमाश्लिष्यति श्रियं ।।२९।। इतश्च
गौरीवरश्वसुरभूधरसम्भवोऽयमस्त्यर्बुदः, ककुदमद्रिकदम्बकस्य । मन्दाकिनी घनजटे दधदुत्तमां[गे], यः श्यालकः शशिभृतोऽभिनयं करोति ।।३०।। क्वचिदिह विहरन्ती:(*)क्षमाणस्य रामाः, प्रसरति रतिरन्तर्मोक्षमाकाङ्क्षतोऽपि। क्वचन मुनिभिरर्थ्यां पश्यतस्तीर्थवीथीं, भवति भवविरक्ता धीरधीरात्मनोऽपि ॥३१॥
25
D:\sukarti.pm513rd proof