________________
नवमं परिशिष्टम् ]
[९३ श्रेयः श्रेष्ठवशिष्ठहोमहुतभुक्कुण्डान्मृतण्डात्मजप्रद्योताधिकदेहदीधितिभ(*)रः कोऽप्याविरासीन्नरः । तं मत्वा परमारणैकरसिकं स व्याजहार श्रुतेराधारः परमार इत्यजनि तन्नामाऽथ तस्यान्वयः ॥३२॥ श्रीधूमराजः प्रथमं बभूव, भूवासवस्तत्र नरेन्द्रवंशे । भूमिभृतो यः कृतवानभिज्ञान् , पक्षद्वयोच्छे(*)दनवेदनासु ॥३३।। धन्धुक-ध्रुवभटादयस्ततस्ते रिपुद्विपघटाजितोऽभवन् । यत्कुलेऽजनि पुमान् मनोरमो, रामदेव इति कामदेवजित् ॥३४॥ रोद:कन्दरवर्तिकीर्तिलहरीलिप्तामृतांशुद्युतेरप्रद्युम्नवशो यशोधवल इ(*)त्यासीत्तनूजस्ततः । यश्चौलुक्यकुमारपालनृपतिप्रत्यर्थितामागतं, मत्वा सत्वरमेव मालवपतिं ब(व)ल्लालमालब्धवान् ॥३५।। शत्रुश्रेणीगलविदलनोन्निद्रनिस्त्रिंशधारो, धारावर्षः समजनि सुतस्तस्य विश्वप्रकाश्यः । क्रोधाक्रान्तप्र(*)धनवसुधानिश्चले यत्र जाताश्च्योतन्नेत्रोत्पलजलकणाः कोङ्कणाधीशपत्न्यः ॥३६॥ सोऽयं पुनर्दाशरथिः पृथिव्यामव्याहतौजाः स्फुटमुज्जगाम । मारीचवैरादिव योऽधुनापि, [मृ]गव्यमव्यग्रमतिः करोति ॥३७॥ साम(*)तसिंहसमिति क्षितिविक्षतौजाः, श्रीगूर्जरक्षितिपरक्षणदक्षिणासिः । प्रह्लादनस्तदनुजो दनुजोत्तमारिचारित्रमत्र पुनरुज्ज्वलयाञ्चकार ॥३८॥ देवी सरोजासनसम्भवा किं ?, कामप्रदा किं सुरसौरभेयी ? । प्रह्लादनाकारधरा(*)धरायामायातवत्येष न निश्चयो मे ॥३९।। धारावर्षसुतोऽयं, जयति श्रीसोमसिंहदेवो यः । पितृतः शौर्यं विद्यां, पितृव्यकाद्दानमुभयतो जगृहे ॥४०॥ मुक्त्वा विप्रकरानरातिनिकरान्निर्जित्य तत्किञ्चन, प्रापत् सम्प्रति सोम(*)सिंहनृपतिः सोमप्रकाशं यशः ।
15
20
D:\sukarti.pm5\3rd proof