________________
10
नवमं परिशिष्टम् ]
[९१ श्रीमल्लदेवः श्रि(*)तमल्लिदेवः, तस्यानुजो मन्त्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधनाङ्गनासु , लुब्धा न बुद्धिः शमलब्धबुद्धेः ॥१०॥ धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसन्धाने । सृष्टिकृता न हि सृष्टः, प्रतिमल्लो मल्लदेव(*)स्य ॥११॥ नीलनीरदकदम्बकमुक्तश्वेतकेतुकिरणोद्धरणेन। मल्लदेवयशसा गलहस्तो, हस्तिमल्लदशानांशुषु दत्तः ॥१२॥ तस्यानुजो विजयते विजितेन्द्रियस्य, सारस्वतामृतकृताद्भतहर्षवर्षः । श्रीवस्तु(*)[पा]ल इति भालतलस्थितानि, दौःस्थ्याक्षराणि सुकृती कृतिनां विलुम्पन् ॥१३॥ विरचति वस्तुपालश्चलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं, श्रीकरणे काव्यकरणे वा ॥१४।। तेजःपालः पालितस्वा(*)मितेज:पुञ्जः सोऽयं राजते मन्त्रिराजः । दुर्वृत्तानां शङ्कनीय: कनीयानस्य भ्राता विश्वविभ्रान्तकीर्तिः ॥१५॥ तेजःपालस्य विष्णोश्च, क: स्वरूपं निरूपयेत् ? । स्थितं जगत्त्रयीसूत्रं, यदीयोदरकन्दरे ॥१६॥ जाल्हू-माऊ-साऊ-धनदेवी-सोहगा-वयजुकाख्याः । परमलदेवी चैषां, क्रमादिमाः सप्त सोदर्यः ॥१७॥ एतेऽश्वराजपुत्रा, दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदरवासलोभेन ॥१८॥ अनुजन्मना समेतस्तेजपा(*)लेन वस्तुपालोऽयम् । मदयति कस्य न हृदयं ?, मधुमासो माधवेनेव ॥१९॥ पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरन्तौ । सहोदरौ दुर्द्धरमोहचौरे, सम्भूय धर्माध्वनि तौ प्रवृत्तौ ॥२०॥
१. पद्यमिदं प्राचीनजैनलेखसङ्ग्रह २ भागे ४२सङ्ख्यगिरिनारसत्कशिलालेखे नवमं मलधारिश्रीनरचन्द्रसूरिकृतिरूपेण निर्दिष्टं वर्त्तते ॥ २. पद्यमिदं जिनहर्षीयवस्तुपालचरिते सोमेश्वरदेवनाम्नैव वर्तते ॥
D:\sukarti.pm5\3rd proof