SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १४६] सुरभिणा नवचूतफलच्छिदासुरसाकेतनपटैर्यदहो सुरसद्महेममयदण्डकरोसुरासुरैः स्वस्वमनोमतार्थोसुलोचनानां सुशिरोरुहां करैः सुवर्णनागास्पदकर्णपाशाः सुवर्णसंभारभृतो नमेरुवसुवासिनीसंहतिचारुचर्चरीसुसम्पदा नः फलपुष्परूपया सूर्यातपोद्योतितमह्नि वह्नि सैन्याय तस्मै समुपागताय सोमस्ततः सोमसमः समस्तसोमेशमाराद्धमुपागतेन सोऽहं सरस्वत्यसमप्रसादसौधांशुधौतस्य मृगं सुधांशोः स्तम्भतीर्थनिधनेन धनायन् स्तुत्वेति तीर्थङ्करमाकरो स्थानाद् द्विजानामुपभोग्यसारास्थैर्येणाजनि सिन्धुराजतनुभू- स्निग्धाञ्जनद्युतिभृतः कनकावदातं स्पष्टमापदवटे निपतन्ती स्फाटिकश्रृङ्गव्यवहितमूर्तिस्फारतारकमुदस्य जम्भजिद्स्फारितस्फुरकफेनविवों स्फुटदशोकपरम्परिकात्मिका स्फुरति फाल्गुन एष रजोमहः स्फुरन्ति दिव्यानि पदानि स्फुरासिवन्तो न तदा समीयुः स्मरनृपस्य सितातपवारणस्यन्दनावलिपदातिमण्डलास्यन्दनास्वरखुरखातपश्चिमा [वसन्तविलासमहाकाव्यम् ॥ ५८-३८ | स्यन्दनेन करिणोन्नमितेन ८४-३१ २-९ | स्वचन्द्रशालावलभीन्द्रनील- ३५-११ ४-९ | स्वचेतसीवामितभक्तिचित्रे ५-५२ ६५-७ | स्वप्नान्तरेतत्पुरतः क्षितीन्दो- ६५-१७ २१-४१ स्वप्नार्थमर्थिप्रतिपादितार्थः ६६-१७ ३०-६७ स्वमातरं यः किल मातृभक्तो ५९-१७ २३-७४ स्वर्णदामयमितायसमूर्तेर्यस्य २८-२७ ३४-८० | स्वर्दण्डान्वितममरापगादुकूलं ४१-७६ १९-४१ | स्वर्वारनारीधुतचामराली ६०-७ २९-११ स्वस्तिकीकृतभुजा कुचग्रहे ५८-५० ७९-७० | स्वाधीनभक्तिः फलपुष्प ३१-८० ५५-१७ | स्वीकृतेऽवनितलेऽत्र विधाता ४०-२८ ३६-६७ | स्वैरिणीजनदृशां रसाञ्जनैः १३-४७ ७४-८ [ह] ३४-११ | हयोऽभिरन्तुं वडवामिवोच्चै- ५-६५ १६-२६ हरताण्डवाभिनयमातनुते७-७८ | हरनेत्रसंहृतचरोऽप्यचिरा २४-१० ४५-६ | हरमूर्युपासितसुपर्वसरित्क्रमणं २१-१० १०७-३२ | हरिसैन्यवता येन ३६-२२ ३७-७५ | हर्तुं मनः श्रीसचिवेश्वरस्य ५३-६८ १-२५ | हर्षतस्तमवलोक्य भूधरं ४८-६१ २९-७५ | हस्तिनं च हयं चैक २७-२२ २८-४८ | हस्तिना हतहयः स्वयमुच्चै- ८५-३१ ७२-३० | हिमभयादहिमत्विषि ४२-३७ ५७-३८ | हिमवतोऽस्य ऋतोः सुरभेरपि ४४-३७ ५१-३७ | हिरण्यकशिपूद्दाम ३३-२२ हृषीकेशश्च्युतक्लेशो ३८-२२ १४-६६ | हे नाथ ! पूर्वं मम चेदमीषा- ८-५२ २२-३५ | हे वत्स ! सारस्वतकल्पक्लृप्तै- ७१-८ २४-५९ | हे विश्वबौधेय ! यदात्थ तत्ते १७-५३ २-४६ | हे वीर ! वैरिव्ययधीर मन्त्रि- ५२-१६ D:\bsnta-p.pm5\2nd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy