________________
१४६] सुरभिणा नवचूतफलच्छिदासुरसाकेतनपटैर्यदहो सुरसद्महेममयदण्डकरोसुरासुरैः स्वस्वमनोमतार्थोसुलोचनानां सुशिरोरुहां करैः सुवर्णनागास्पदकर्णपाशाः सुवर्णसंभारभृतो नमेरुवसुवासिनीसंहतिचारुचर्चरीसुसम्पदा नः फलपुष्परूपया सूर्यातपोद्योतितमह्नि वह्नि सैन्याय तस्मै समुपागताय सोमस्ततः सोमसमः समस्तसोमेशमाराद्धमुपागतेन सोऽहं सरस्वत्यसमप्रसादसौधांशुधौतस्य मृगं सुधांशोः स्तम्भतीर्थनिधनेन धनायन् स्तुत्वेति तीर्थङ्करमाकरो स्थानाद् द्विजानामुपभोग्यसारास्थैर्येणाजनि सिन्धुराजतनुभू- स्निग्धाञ्जनद्युतिभृतः कनकावदातं स्पष्टमापदवटे निपतन्ती स्फाटिकश्रृङ्गव्यवहितमूर्तिस्फारतारकमुदस्य जम्भजिद्स्फारितस्फुरकफेनविवों स्फुटदशोकपरम्परिकात्मिका स्फुरति फाल्गुन एष रजोमहः स्फुरन्ति दिव्यानि पदानि स्फुरासिवन्तो न तदा समीयुः स्मरनृपस्य सितातपवारणस्यन्दनावलिपदातिमण्डलास्यन्दनास्वरखुरखातपश्चिमा
[वसन्तविलासमहाकाव्यम् ॥ ५८-३८ | स्यन्दनेन करिणोन्नमितेन ८४-३१
२-९ | स्वचन्द्रशालावलभीन्द्रनील- ३५-११ ४-९ | स्वचेतसीवामितभक्तिचित्रे
५-५२ ६५-७ | स्वप्नान्तरेतत्पुरतः क्षितीन्दो- ६५-१७ २१-४१ स्वप्नार्थमर्थिप्रतिपादितार्थः ६६-१७ ३०-६७ स्वमातरं यः किल मातृभक्तो ५९-१७ २३-७४ स्वर्णदामयमितायसमूर्तेर्यस्य २८-२७ ३४-८० | स्वर्दण्डान्वितममरापगादुकूलं
४१-७६ १९-४१ | स्वर्वारनारीधुतचामराली
६०-७ २९-११ स्वस्तिकीकृतभुजा कुचग्रहे ५८-५० ७९-७० | स्वाधीनभक्तिः फलपुष्प
३१-८० ५५-१७ | स्वीकृतेऽवनितलेऽत्र विधाता ४०-२८ ३६-६७ | स्वैरिणीजनदृशां रसाञ्जनैः १३-४७ ७४-८
[ह] ३४-११ | हयोऽभिरन्तुं वडवामिवोच्चै- ५-६५ १६-२६ हरताण्डवाभिनयमातनुते७-७८ | हरनेत्रसंहृतचरोऽप्यचिरा
२४-१० ४५-६ | हरमूर्युपासितसुपर्वसरित्क्रमणं २१-१० १०७-३२ | हरिसैन्यवता येन
३६-२२ ३७-७५ | हर्तुं मनः श्रीसचिवेश्वरस्य ५३-६८ १-२५ | हर्षतस्तमवलोक्य भूधरं
४८-६१ २९-७५ | हस्तिनं च हयं चैक
२७-२२ २८-४८ | हस्तिना हतहयः स्वयमुच्चै- ८५-३१ ७२-३० | हिमभयादहिमत्विषि
४२-३७ ५७-३८ | हिमवतोऽस्य ऋतोः सुरभेरपि ४४-३७ ५१-३७ | हिरण्यकशिपूद्दाम
३३-२२ हृषीकेशश्च्युतक्लेशो
३८-२२ १४-६६ | हे नाथ ! पूर्वं मम चेदमीषा- ८-५२ २२-३५ | हे वत्स ! सारस्वतकल्पक्लृप्तै- ७१-८ २४-५९ | हे विश्वबौधेय ! यदात्थ तत्ते १७-५३ २-४६ | हे वीर ! वैरिव्ययधीर मन्त्रि- ५२-१६
D:\bsnta-p.pm5\2nd proof