SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [३] वसन्तविलासकाव्यस्थपद्यानुक्रमः॥] सन्तो वसन्तोपमयवृत्तयोऽमी २१-४ | सङ्गराय सुभटाः प्रचलन्तः सन्ध्यया क्षणिकरागरम्यया ५४-६१ सङ्गीतनादः श्रुतिशुक्तिपेयः सपदि याः पदि यातमपि १६-३५ | सङ्ग्रामवासौकसि कान्तिरोमासप्तन्तुभिरस्येशेना ४२-२३ सङ्घयौवतसुचारुचर्चरीसप्तर्षिभिस्तैरभिवन्दमान २-५२ | सङ्घराट् गुरुसमक्षमादृतो समदद१रकूजितपूजिता २०-३५ | सङ्घराट् वलभिपत्तनासमन्ततो गोपुरवेधनिर्यन्- ४१-१२ | सङ्घराट् समभिसृत्य समयज्ञ एव मलिनोऽपि ११-९ सङ्घलोकसहितस्ततो समलया मलयाचलवायवो ६५-३८ | सङ्घाधिनाथः सुरनाथसन्निभं समागता पृष्ठत एव कामिनो ७-४० | सङ्घाधिपः सर्वजनैः समं ततः समाहितः श्रीहरिभद्रसूरि ५३-६ | सङ्केशिता नेमिजिनेशितुस्ततः समुत्तरन्सङ्गजनोऽतिकौतुकी २८-८० | सञ्चरच्छकटसङ्कटीभवन् समुदितवनवह्निदह्यमानागरु- ६-७३ | सञ्जातनिद्रोऽथ विनिद्रकीर्तिः समुदिते मुदितेनकरैरपा ७-३४ सा पावनी नेमिजिनेन्द्रपर्वतासमुद्गीर्णासिदण्डो यः ३९-२२ सातपत्रमरिबाणविलूनैराननैः सम्मतं समजनिष्ट भूपते १६-५९ साम्राज्यं यदशिश्रियद्भुवि रणे सम्मुखागतभटासिविलून ८१-३० | सारस्वतध्यानवतोऽस्य योगसरस्वतीवारिधिवीचिहस्त- ३३-६७ | सारैरुदारैः परमाणुभिर्यसरस्वतीसङ्गतमच्युतश्रीनिवास- ३९-६७ सान्ध्यमेघदलकैरितस्ततो सरोजवक्रां शितिशैवलालकां ४९-४३ | सिन्धुराजतनयोऽसि स एव सरोषहुङ्कारपदैरिव क्रमा ४-४० | सीतामशीतांशुकुलप्रवीर सर्वतः प्रतपनो वितमस्कं | सीमन्तभृद्राजपथैर्जटाभृत् सर्वतोऽपि मिलितैश्च रणो- ८६-३१ | सुक्षीरमुख्यैरमृतैर्यथाक्रम सर्वतोऽपि रसपाकपण्डितै- ५१-६१ | सुखसौरभभ्रममिलन्मधुपाः सर्वदा विजयसेनसूरिवाक्पूरित- ३३-६० | सुजातवक्षोजफलां प्रसूनरुग् सर्वस्वदानैरपि भूमिपाला: ६-३ | सुतीर्थयात्रागमनार्थिसार्थोसह यता हयतारकुहत्कृति- ६४-३८ | सुधाभुजो वा वसुधाभुजो वा सहंसकैः सारसनादरामै ३६-११ | सुप्रसादमधिपस्य सुवंशं संगृहीतयुगयोक्रवाहनस्नेह- २७-५९ | सुभ्रुवां दयितबाहुचुम्बनासंदिष्टं भवतश्च किञ्चन तया २६-८७ | सुभ्रुवामपसृते सखीजनेसंवेद्यवेदी सचिवोऽनिवेद्य ६९-७० | सुमायुधः कृन्तति धैर्यमायुधैसंशयेन विवशीकृतचेता- २७-२७ | सुरभयन्मरुदध्रिपमूलसंहताभिरनुगोष्ठमञ्जसा ४१-६० | सुरभिजातिषु पुण्यमयं वयं [१४५ ६१-२९ ३१-५४ १९-१४ ५७-६१ ७२-६३ ४२-६० ६३-६२ ८७-६४ ५९-८२ १७-७९ ३-७८ ३०-६० १-५२ ३२-८० ८९-३१ ७७-८ ७०-८ ४४-६ ३-४६ ४७-२८ ५७-१७ ४०-११ ९-७८ १९-१० २३-४१ ३-२५ ४६-६ ६५-२९ ५७-५० ४९-४९ २२-४१ ६-३४ ४८-३७ D:\bsnta-p.pm5\2nd proof
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy