________________
परिशिष्टम् [ ३ ] वसन्तविलासकाव्यस्थपद्यानुक्रमः ॥ ]
[ १४३
वस्तुपालसदृशो दृशो:
६४-४४
१५-७४
१-४६ |विपक्षमासिच्य पुरो यदि ५०-२८ | विभाति कैलास इवेश्वरेण ६० - २९ विमुक्तसीमाश्रयमाशयं ९० - ३१ विरहिणीव्यथकं शरदागमे
५३-४३
६८-३९
वस्तुपालसुभटाः पृथुलाभवस्तुपालसुभटाः समकालं वस्तुपालसुभटेषुभिरुच्चै वंशजेन धनुषाशु निरस्ताः वङ्गः कुरङ्गप्लुतिमालिलिङ्ग वाचामधीशेन कृतान्तिकेन वाजिनिष्ठुरखुरक्षतधात्रीधूलि - वाजिराजिखुरखातमेदिनीवाजिराजिखुरखातरजोभिः वादीभपञ्चाननदेवसूरिवाद्यमानपटहोरुघण्टिकावारुणीपरिचयादिवारुणीवासरेऽत्र रुचिरे गुरुक्रमानुज्ञया वासोऽधरं वारिधरं वसानः वाहिनी तरलकेतनवीचिः विकचकुन्दवनैरधिकाधिकं विकूणयन्ती वदनं पदे पदे विग्रहं यदि न मोक्ष्यसीति विघट्टयन्तः कविकाः स्वदन्तैविच्छुटत्तिमिरकुन्तला विज्ञाप्यसे किन्तु विशेषविज्ञ !
८८-३१ विरहिणीहृदयस्य विभेदिनः ४५-१६ विरहिणीहृदयानि यदात्मनो ५६-१७ | विराविभृङ्गावलिकङ्कणा ७९-३० विलम्बमानध्वजवेणिदण्डाः २९-५९ | विलासिनो वीक्ष्य सुधाशनो१८- २६ विलोकनीयाजनि रैवतस्य ५७-७ विलोकमाने जलकेलिसम्भ्रम७१-६२ विलोक्य नारीजनमोहनं यं ७-४६ विलोलदो: कन्दलरत्नकङ्कण२२-५९ विवृतोभयकूलोरुः ४२-१२ विशालशालावलभीन्द्रनील७१ - ३० विश्रान्तकान्तच्छलपीनवक्षो४६-३७ विश्वं विवस्वानिव निष्कलङ्काः विश्वं विश्वम्भराभारं विश्वत्र विश्वेऽत्र विशारदेभ्यः
१४-३५ ५५-३८ २०-४१ १३-६६ १८- ४१ ९३-७१ ६२-४४ १८- १४ ३-४० १९-२१ ३३-११ १६-६६
R
२३-४ ३१-२२
८-४० ६१-५०
५-३ ३८-३६
४-६५ विषयिणामिव पुण्यललावधू१४ - ४७ विष्णुलोकगताया यत् ७७ - १८ विंशतिः समधिकार्हतां
५१-२३
४६-६१
विज्ञाप्येति निगूढमन्यु विटपिनां शिशिरे परितो वनं
४४-२३
४७-९० | विस्तीर्णशालं च पुरं तदुच्चै - ४७-१२ ७०-३९ | वीक्ष्य वक्षसि सानन्द५-५८ | वीक्ष्य सङ्घमिममुद्यतंभिया ६०- ३८ | वीडोग्रवामीवृषवाहवाहन
.....वितं श्रीः विदधिरे नवभूतवनं स्तुति
विद्यात्रयी सर्वकलाविलासविधाय धीमानथ चैत्यवन्दनां
विधुरतिविधुरस्तु कृष्णसारोविधूयमानेषु विधूभिरम्बुजेष्वविनतानन्दनस्यास्य लसतो विनिर्जिताशेषपुरश्रियोऽस्य विपक्षनामग्रहपूर्वमर्पयन्
६९-८ | वीणाक्वणाकृष्टमृगानुरोधा२०- ७९ वीरगर्वगदितैर्हयहेषाडम्बरैः ५७-५७ वीरपूर्वधवलः किल ५५-४४ वीरवीरधवलक्षितिनाथा१०-२० वृषश्चतुष्पादभवं पुराऽहं युगं ४९ - १२ वेलावनालीषु निवासिनीनां ३१-४२ वैकुण्ठनाकाध्वनि यत्कृपाण
७९-६३ ४२-८१ ६४-७ ७६-३० २-२५ ६-२५ १६-५३ १३-१४ ३३-१५
D:\bsnta-p.pm5\2nd proof