________________
१४२] यस्य द्विषद्भूपतिवारवारयस्याग्रतो दुर्लभराजराजयस्याभिमुख्यमात्मैव यः शात्रवक्षोणिभृतां प्रचण्डयासि रे क्व नु किलेति ये न भल्लकपरम्परिकाभिर्भेदयेन येन विधिना विजृम्भते यो गच्छदागच्छदनेकसङ्घायो योगिनीपीठमकुण्ठशक्तियो व्यधद्भुवि नतीर्युवतीनां योषितो मदनकेलिनाटिकायोषीतां यदिह गोप्यमंशुकायौवनं चलमुपैति नो गतं
[र] रजस्तदा सैन्यपदाभिघातारणाङ्गणे जाङ्गलकुङ्कणेशरतिमन्दिरागरुजधूमदलैः रथा रथाङ्गध्वनिभिर्महेभा रथा व्यराजन्त वधूर्धरारथाश्वमत्तेभवती व्यतीतरङ्गत्तुरङ्गक्षतभूमिगोलराजीमती यत्र सती सुतीव्रतो राजीमतीपाणिनिपीडनोद्यमे राज्यमेतदुपचीयते श्रिया राज्यैकनाड्यां स सुरासुरराणूकुक्षिसरोवरैकनलिनि राधाधिनाथो दृढतां शुशोष रामलक्ष्मणयोः प्रीति रामवालिशुकशेलकादयः रामादपि न्यायपराऽस्य वृत्तिरुचिभिरधवलोऽपि विश्वबोधोरुणद्धि यस्मिन् परलोकवीक्षां रूपस्थितध्यानपराभिरेवं
[वसन्तविलासमहाकाव्यम् ॥ ११-१३ | रेजिरेऽश्रतटिनीषु तरन्तो
९२-३१ ४६-१२ | रेभां सुरेभान्तिकमुत्प्रयातान्
१२-६६ ४७-२३ रोगातङ्कतया तया बहुविधं ३३-८८ ४९-१६ | रोहिणीरमणकान्तिडम्बरे
५५-६१ ६४-५०
[ल] ६३-२९ लताग्रपुष्पावचिचीषया
२७-४२ १३-५८ | लताशिखापुष्पजिघृक्षयापरा २४-४१ २९-५४ | लभेत दन्ताभिभवान् विधुं १९-७४ २३-१४ | लाट-गौड-मरु-कच्छ
२५-५९ ६९-३९ | लिखितवर्णमयं भुवनत्रयी- १८-३५ ४१-४९ | लिलेखिषुः सृष्टिलिपि विधाता ४३-६ ४०-४९ | लुप्यमानपटिमा तमोऽङ्कुरै४५-४९ | लूणसाकनृपतेरथ साकं
१५-२६ 1 [व] ७४-७० | वत्स स्वच्छगुणप्रवीण ! ३९-८९ २९-१५ | वधूजनेऽस्मिन् जलकेलिहेतवे ४३-४३ २३-१० | वनान्तलक्ष्मीमयमार्त्तवीमगात्
१-४० २९-६७ | वनान्यमुष्मिन् परितो विभान्ति ३०-७५ ८१-७१ | वने वृणितुमद्य भोः क्व
३८-५५ ७८-७० वपुरपास्य वियुक्तदशासवः १५-३५ ३२-६७ | वपुरि हंसरवानतिपेशलान् ३१-३६ २४-७९ वपुषि कान्तनखच्छुरितक्रम
३-३४ ४३-७६ | वराहवपुषा मुख्य
३२-२२ ११-५८ | वर्धसे सचिवराज ! तवाद्य २१-२६
-२० | वर्षे हर्षनिषण्णषण्णवतिके ३७-८९ ४५-९० | वलन्मुखं केपि विकूणिताक्षं ११-६५ ४३-१६ वल्लभेन सह सन्नसङ्गर- ६६-५० | वल्लीषु बद्धा हरितानि
८८-७१ | वशीकरोति त्रिदशान् प्रसूते ३६-५ २५-१४ वसन्तनामाक्षरवन्ति चर्चरी- ३६-८० ५८-५७ वसन्तनाम्नः किल सङ्घभूभृतः ४०-८१ ३८-११ | वसुदृशां सुदृशां सुरतस्विदा- ६२-३८ ५९-६९ | वस्तुपालसचिवस्य तदानीं ९५-३१
D:\bsnta-p.pm5\2nd proof