SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १३४] कटकतटशिलानिपातचूर्णीकण्ठाहिफुङ्कारविमिश्रशुण्डाकण्ठे कुठारं व्यापार्य कण्ठेकालः साम्बुभिः शेषभागे कमलिनी न सकाममसूत्रयत् कयाचिदन्वागतायाशु हासतो करम्पितान्योन्यकरं प्रियापती करान् धुनाना न मा न मा करालवालस्थितया करे परस्मिन् प्रणतार्तलोककर्पूरकृष्णागुरुचन्दादिकर्पूरकृष्णागुरुधूपधूमकलावतः सुवृत्तस्य कलौ युगेऽस्मिन्नयमेक एवा कशात्रयाघातमवाप्य पञ्च कश्चित्तदाऽश्वोऽतिशठः कश्चित्पुरा दानवदनविश्वकश्चिदेवमभिधाय मानिनीं कश्मीरवासव्यसना कस्तूरिकाकुङ्कुममण्डलावली कस्तूरिकाचन्द्रसुचन्दनद्रवैः कस्यचित्तदुचितव्यथितासोः कङ्कणाङ्गदकिरीटकुण्डलकाचिच्छलाकाञ्जनरेखया काचित्तथा कञ्चुकमेकबाहौ काचित्तदा सात्विकभावभिन्ना काचित्तदानीं गृहकर्म हित्वा कामकेलिसमरे पुरोभटाः कामकोलपतिपोत्रमिन्दिराकामरागरणरागरसोद्यत्प्रीतिकामुकेषु दयिताधरामृतं कालपाशपतितेऽथ भास्वति काव्यकेलिरसिकः कविवृन्दा [ वसन्तविलासमहाकाव्यम् ॥ २०-४ १९-४ ६८-३० १६-८६ ३२- ४२ १५-४ ४०-१५ ३५-५ १०-८५ ९४-७२ ५४-२४ ३२-४८ ३-७३ |काव्यारविन्दानि महाशयानां ६३-७ काव्याश्म सन्तः कुकवेरपीह ३५-२२ काहलायमलकध्वनिदम्भादा३४-७५ |काङ्क्षन्ती भवत: करग्रहमियं ५६-३८ किमेकमाविष्क्रियते न ९-४० किं कार्यमार्यैः कविभिः १२- ४१ किं तत्र चित्रं धवलैर्यशोभि ५२ - ४३ किं तेन येनैव कुधीरधीते २८-२२ ६७-७ किं ब्रूमः श्रमनिः सहा वयममी किं ब्रूमो बहुधा चुलुक्यकिं ब्रूमो बहुधा मुधा ४१-८९ ६५ - ६९ ६७-६९ किं रदैरघटि द्वैरदैरथामाजि १२-२१ किञ्चास्माभिरभिज्ञ ! सद्गति१८-५३ किञ्चैतत्प्रतिरूपदर्शनवशादस्मानिमां २५-८७ २७-६७ | कुटजयूथकयोः स्मितपुष्पयो७-६५ | कुतुकिनः किल फाल्गुनपूर्णिमा१-१३ |कुपितकपिकपोलशोणशोचिः ६२-५० कुमारपाल: क्षितिपालरत्न २१-३५ ५०-३७ ५६-५७ २५-५३ १६-१० ४- ३ कुमुदोपहारविशदच्छविभि६५-८२ कुर्युः कुराजन्यसमाजतल्ले १२- ७९ कुर्वतोऽनन्यसामान्यं १४-४ ८७-३१ कुर्वन्कवीन्द्रः कवितामतीन्द्र७६ - ६३ | कुशीमिवाङ्कं कलयन्निशीन्दु५७-६९ कूपानकूपारगभीरचेता ४७-६८ | कृतिभिः कृतं सुकृतसेवधयः ५४ - ६९ के तव स्तुतिपराः सचिवेन्दो ! ४९-६८ केदारसोमेश्वरदेवधाम्नी ४३- ४९ केदारसोमेश्वरयोरतीव शीर्णे २४-४७ केनचित् क्षुरिकयाशु विदीर्णो ६२ - २९ केऽपि कोपपरन्त्रतयाग्रे ५० - ४९ | केऽपि मङ्क्षु नमितोन्नमितांसाः १८-४७ | कैरवच्छदकपाटकुञ्चिका १४- २६ कैलासस्य यथालकाऽचलपते D:\bsnta-p.pm5\ 2nd proof १३-२१ ४१-६ ३२-११ ६०-१७ ८-९ २२-२६ २६-१४ २८-५४ ८३-३१ ५२-२८ ५१-२८ २०४७ ४८-७६
SR No.009570
Book TitleVasant Vilas Mahakavyam
Original Sutra AuthorBalchandrasuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages211
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy