________________
१३४]
कटकतटशिलानिपातचूर्णीकण्ठाहिफुङ्कारविमिश्रशुण्डाकण्ठे कुठारं व्यापार्य कण्ठेकालः साम्बुभिः शेषभागे कमलिनी न सकाममसूत्रयत् कयाचिदन्वागतायाशु हासतो करम्पितान्योन्यकरं प्रियापती
करान् धुनाना न मा न मा करालवालस्थितया
करे परस्मिन् प्रणतार्तलोककर्पूरकृष्णागुरुचन्दादिकर्पूरकृष्णागुरुधूपधूमकलावतः सुवृत्तस्य
कलौ युगेऽस्मिन्नयमेक एवा
कशात्रयाघातमवाप्य पञ्च
कश्चित्तदाऽश्वोऽतिशठः
कश्चित्पुरा दानवदनविश्वकश्चिदेवमभिधाय मानिनीं कश्मीरवासव्यसना
कस्तूरिकाकुङ्कुममण्डलावली
कस्तूरिकाचन्द्रसुचन्दनद्रवैः
कस्यचित्तदुचितव्यथितासोः कङ्कणाङ्गदकिरीटकुण्डलकाचिच्छलाकाञ्जनरेखया
काचित्तथा कञ्चुकमेकबाहौ काचित्तदा सात्विकभावभिन्ना काचित्तदानीं गृहकर्म हित्वा कामकेलिसमरे पुरोभटाः कामकोलपतिपोत्रमिन्दिराकामरागरणरागरसोद्यत्प्रीतिकामुकेषु दयिताधरामृतं कालपाशपतितेऽथ भास्वति काव्यकेलिरसिकः कविवृन्दा
[ वसन्तविलासमहाकाव्यम् ॥
२०-४
१९-४
६८-३०
१६-८६
३२- ४२
१५-४
४०-१५
३५-५
१०-८५
९४-७२
५४-२४
३२-४८
३-७३ |काव्यारविन्दानि महाशयानां ६३-७ काव्याश्म सन्तः कुकवेरपीह ३५-२२ काहलायमलकध्वनिदम्भादा३४-७५ |काङ्क्षन्ती भवत: करग्रहमियं ५६-३८ किमेकमाविष्क्रियते न ९-४० किं कार्यमार्यैः कविभिः
१२- ४१
किं तत्र चित्रं धवलैर्यशोभि
५२ - ४३
किं तेन येनैव कुधीरधीते
२८-२२
६७-७
किं ब्रूमः श्रमनिः सहा वयममी किं ब्रूमो बहुधा चुलुक्यकिं ब्रूमो बहुधा मुधा
४१-८९
६५ - ६९ ६७-६९ किं रदैरघटि द्वैरदैरथामाजि १२-२१ किञ्चास्माभिरभिज्ञ ! सद्गति१८-५३ किञ्चैतत्प्रतिरूपदर्शनवशादस्मानिमां २५-८७ २७-६७ | कुटजयूथकयोः स्मितपुष्पयो७-६५ | कुतुकिनः किल फाल्गुनपूर्णिमा१-१३ |कुपितकपिकपोलशोणशोचिः ६२-५० कुमारपाल: क्षितिपालरत्न
२१-३५
५०-३७
५६-५७
२५-५३
१६-१०
४- ३ कुमुदोपहारविशदच्छविभि६५-८२ कुर्युः कुराजन्यसमाजतल्ले १२- ७९ कुर्वतोऽनन्यसामान्यं
१४-४
८७-३१ कुर्वन्कवीन्द्रः कवितामतीन्द्र७६ - ६३ | कुशीमिवाङ्कं कलयन्निशीन्दु५७-६९ कूपानकूपारगभीरचेता ४७-६८ | कृतिभिः कृतं सुकृतसेवधयः ५४ - ६९ के तव स्तुतिपराः सचिवेन्दो ! ४९-६८ केदारसोमेश्वरदेवधाम्नी ४३- ४९ केदारसोमेश्वरयोरतीव शीर्णे २४-४७ केनचित् क्षुरिकयाशु विदीर्णो ६२ - २९ केऽपि कोपपरन्त्रतयाग्रे
५० - ४९ | केऽपि मङ्क्षु नमितोन्नमितांसाः १८-४७ | कैरवच्छदकपाटकुञ्चिका १४- २६ कैलासस्य यथालकाऽचलपते
D:\bsnta-p.pm5\ 2nd proof
१३-२१
४१-६
३२-११
६०-१७
८-९
२२-२६
२६-१४
२८-५४
८३-३१
५२-२८
५१-२८
२०४७
४८-७६