________________
परिशिष्टम [३] वसन्तविलासकाव्यस्थपद्यानुक्रमः॥]
[१३३ इतस्ततःस्थापितकेकिपत्रा- ७७-७० | उदस्तपाणे कुसुमाय कामिना २५-४१ इति ब्रुवाणा स्मितजातिकम्रया ३४-४२ उदस्तहस्तोपरिदानगन्धलुब्ध- १०-६५ इतो रजतभाजनं शशिन
४२-५५ उदूढलक्ष्मीकममूढपौरमितो- ४२-६ इतो विलुलितालका
४१-५५
उद्धतैरपि च केऽपि शिरोजै- ५३-२८ इतो हरिहरिन्मुखे धरति
४०-५५ उद्धूमकेशं पदमग्नमग्नि
७-१३ इतोऽयमुदयन् रवि
४४-५५ उद्यानपाला इव कीर्तिवल्ली- १०-३ इत्थ मन्मथकेलिसङ्गपरि- ७०-५१
उन्नदत्प्रचुरतूर्यमुच्छलत्पुष्पवृष्टिं ८५-६३ इत्थं गद्गदया गिरा
९०-६४
उपरि स्थितेन भवता जगती इत्थं स वात्सल्यमतुच्छमिच्छा
१०-३४ उपवनाश्रमवासपरः प्रिया
७३-८ इत्युक्त्वा दयितेन तेन
४६-९०
उपागतः कोऽपि युवात्मयोषितं १४-४१ इत्युदीर्य पुरतः स्थितवन्तं
उपायनं तावनपायशक्तेः ६८-१७
३४-२७ इत्यूह सचिवेश्वरस्य कलयन्
उल्लसद्विटपबाहवो द्रुमा
९-४६ ३४-८८
उल्लसन्नखपदप्रवालकैः इत्येवं बत रैवतक्षिति
६७-५० ५०-७७
उल्लोचैविजयस्फुरोर्जितमिव ५०-९१ इदं स्वसंवेदनतो मनो मे
१४-५३
[ऋ] इन्द्रः सहोपेन्द्र इव स्मरो ४५-८१
ऋतुमशोभयदेतमहर्निशं
४७-३७ इन्द्रतामुपगतैः सहस्रशो ६८-६२
[ए] इन्द्रोपेन्द्राविव स्वर्ग
२-२०
एकतः समरतूर्यनिनादेना- ६६-२९ इह खेचरवृन्दमुदारमते
२२-७४
एकतस्त्रिदशमूर्तिभिरर्णोराज- २९-२७ इह नदमाला वहति मनोहति- ३१-७५
एकदा वीरधवल:
२४-२१ इह प्रसूनैर्ऋतवो निरन्तरं
४४-७६
एके समाकर्ण्य सुचारुचर्ची- ३५-८० इह राजवर्त्मनि गजेन्द्रघटा २५-१०
एकोऽपि शङ्खनिशितासिलता- १०४-३२ इह विविधमणीप्रकाशकौणी- ३६-७५
एतदाशु पुरतो निजभर्तु- ४८-२८ इह शातकुम्भमयकुम्भरुचा
६-९ एता वैतालिकानामविहतहृदय ६०-५७ इहासतां हन्त परे परस्ताद् २७-१५ एतां विनेता समुदीर्य वाचं ७४-१८ [3]
एतानृतून्षडपि सोत्सवमात्मसेवा- ७२-३९ उच्चैरथोच्चैःश्रवसं यथेन्द्र- २३-६६ | एति वैरिकटकं स्फुट
५४-२९ उच्छूलशीर्षाः कलनादिकांस्य- १९-६६ | एत्य रोधसि महीसरितस्तं
७३-३० उज्जृम्भमाणा करिकुम्भतुङ्गं ५५-६९ | ऐन्दवेऽपि सति धाम्नि तामसं ३७-४८ उत्तार्य पर्याणखलीनकानि ८५-७१
[औ] उत्तार्यमाणेऽपि भरातिरेके ८२-७१ | औज्झन्जलाविलमनाविलदेहभासो ६९-४५ उत्तीर्य सङ्घाधिपतिस्तुरङ्गमा- ४७-८१ | औत्सुक्यतो हारलतां नितम्बे ४६-६८ उत्फालकर्मकरमार्जितमन्दुरान्त- ५२-५७
[क] उदंशुरत्नाङ्करभक्तिभासिभि- १४-७९ | कटकटसुभटः सपत्नकाल: ९८-३२
D:\bsnta-p.pm5\2nd proof