________________
१४६
शिशुपालवधम्
तारों वरं कर्तारः । ' शब्दवेर कलह - ' ( ३|१|१७ ) इत्यादिना क्यङ् । ततः कर्तरि लुट् ।। ११५ ।।
अन्वयः - ( हे कृष्ण ! ) पण्डोः सुते सविशेषं ( यथाभवति ) तथा भक्ति तन्वति ( सति ) तरलाः मत्सरिणः परे, स्वयं वैरायितारः ।। ११५ ।।
हिन्दी अनुवाद - ( उद्धवजी यज्ञ के अवसर पर युद्ध के कारण का उल्लेख करते हुए कहते हैं) हे कृष्ण ! इन्द्रप्रस्थ में जब युधिष्ठिर आपकी सर्वप्रथम पूजा करेंगे, उस समय ( शिशुपाल और उसके समर्थक ) मत्सरी ( दूसरे के उत्कर्ष में डाह या विद्वेष रखनेवाले ) राजागण अवश्य हो विरोध करेंगे ।। ११५ ॥
प्रसङ्ग - क्या शिशुपाल मण्डल के सभी राजागण विरोध करेंगे ? इसका उत्तर देते हुए उद्धवजी कहते हैं—
fas सर्वे वैयिष्यन्ते नेत्याह यात्मविदो विपक्षमध्ये सहसंवृद्धियुजोऽपि भूभुजः स्युः । बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥ ११६ ॥
इति । ये इह विपक्षमध्ये शत्रुमध्ये सहसंवृद्धियुजोऽपि चैद्येन सहैश्वर्यं गता अपि 'सत्सूद्विपः’(३।२।६१ ) इत्यादिना क्विप् । ये भूभुजो राजान आत्मविदः स्वामिजनवेदिनः स्युः, यद्वा स्वात्मरूपवेदिनः स्युस्तंभू भूग्भिः वलिपुष्टकुलात्काककुलात् । 'काके तु करटारिष्टबलिपुष्पमकृत्प्रजाः' इत्यमरः । अन्यपुष्टैः परभृतैरिवाचिरेण सद्योऽस्माद्विपक्षमध्यात् । 'अन्याशत् - ' (२।३।२६ इत्यत्रान्वशब्दस्यार्थं परत्वात्पृथगादिप्रयोगेऽपि पञ्चमी । पृथग्भाविता पृथग्भविष्यते । भावे लुट् । चिण्वदिट वृद्धिः । तेष्वपि केचिदस्माभिः सङ्गच्छन्ते इत्यर्थः । औपच्छन्दसिकंवृत्तम् ||११६ ॥
अन्वयः - ( हे कृष्ण ! ) इह विपक्षमध्ये सह संवृद्धियुजः अपि ये भूभुजः आत्मविदः स्युः तैः बलिषुण्टकुलात् अन्यपुष्टैः इव अस्मात् अचिरेण पृथक् भाविता ।। ११६ ॥
हुआ
हिन्दी अनुवाद - शिशुपाल के पक्ष में रहकर जिनका उत्कर्ष ( अभ्युदय ) है और जो आत्माभिमानी तथा अपने स्वरूप को जाननेवाले राजागण हैं वे अवसर आते ही शिशुपालपक्ष से पृथक् हो जायेंगे। जैसे कौर्वों के समूह से कोयल समय आने पर अलग हो जाती है । प्रकृत श्लोक औपच्छन्दसिकवृत्त का है ।। ११६ ।।
प्रसङ्ग — अब उद्धवजी संघर्ष के परिणाम को आशीर्वाद रूप में बतलाते हुए कहते हैं—
अथ फलितं निगमयन्नाशिषं प्रयुङ्क्ते -
सहज बापलदोषसमुद्रतश्चलित दुर्बल पक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ शलभतां लभतामसुदृद्गणः ।। ११७ ।।