________________
शिशुपालवधम्
कृत्वेति ॥ किन्तु कृत्यविद्रः कार्यंज्ञाः विधिज्ञाश्च प्रणिधीयन्त इति प्रणिधयो गूढचारिण: । 'प्रणिधिगूढपुरुष:' इति हलायुधः । वरन्त्येभिरिति तीर्थानि मन्त्राद्यष्टादशस्थानानि जलावताराश्च ।
१४२
'योनी जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात् ॥'
इति हलायुधः । तेष्वन्तः पदं स्थानं पादप्रक्षेपं कृत्वा महतो दुरवगाहस्य पूज्यस्य च विद्विषन् शत्रुरेवाम्भस्तस्य तलं स्वरूपम् । प्रमाणमिति यावत् । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः । विदाङ्कुर्वस्तु विदन्तु । विद् ज्ञाने लोट् । 'विदाङ्कुर्वन्तिवत्यश्यतरस्याम्' (३|१|४१ ) इति विकल्पादाम्प्रत्ययनिपातः । अम्भस व शत्रोः कृततीर्थस्य सुप्रवेशत्वात्प्रागन्तः प्रविश्य परीक्ष्येत्यर्थः । श्लिष्टपरम्परि तरूपकम् ।। १११ ॥
अन्वयः - कृत्यविदः प्रणिधयः तीर्थेषु अन्तः पदं कृत्वा महतः विद्विषदम्भसः तलं विदाङ्कुर्वन्तु ।। १११ ।।
हिन्दी अनुवाद - तो क्या अभी शिशुपाल पर आक्रमण करने का विचार छोड़ दिया जाय ? नहीं, जबतक शिशुपाल पर आक्रमण नहीं किया जाता, तब तक कार्यकुशल ( विधि के जानकार ) गुप्तचरों के द्वारा मन्त्रणादि जो शत्रु के १८ स्थान हैं, उनमें प्रविष्ट होकर उनकी पूर्ण जानकारी प्राप्त करें, उनकी थाह लगावें । जैसे चतुर विद्वान् सीढ़ियों के द्वारा जलाशय के भीतर उतरकर उसकी गहराई ज्ञात करते हैं । इस श्लोक में श्लिष्ट परम्परित रूपकालङ्कार है ॥ १११ ॥
विशेष - पञ्चतन्त्र के तृतीत तन्त्र में शत्रुपक्ष के अठारह तीर्थों का उल्लेख किया गया है । वे इस प्रकार हैं
1
'यस्तीर्थानि निजे पक्षे परपक्षे विशेषतः । गुप्तेश्वरैर्नृपौ वेनिस दुर्गतिमाप्नुयात् ॥' 'यच्छत्रुपक्षेऽष्टादशतीर्थानि स्वपक्षे पंचदश । तैः ज्ञानैः स्वपक्षाः परपक्षश्च वश्यो भवति ।
अर्थात् तीर्थ शब्द से राजकार्य में नियुक्त पुरुष अभिप्रेत हैं। वे तीर्थं अधोलिखित है
१ – मंत्री, २ – पुरोहित, ३ – सेनापति, ४ – युवराज, ५-द्वाररक्षक, ६– अन्तःपुररक्षक, ७ – प्रशासक, 2 - मालगुजारी एकत्र करने वाला, ९ पुरुषों का परिचय करानेवाला, १० – न्यायाध्यक्ष, ११ – पेशकार, १२ – सेनाध्यज्ञ, १३हस्तिविभागाध्यक्ष, १४ – कोषाध्यक्ष, १५ – दुर्गपाल, १६ – कराध्यक्ष, १७ सीमा