________________
द्वितीयः सर्गः
१३३ सम्पादितेति ।। सम्पादितं फलं लामो वाणाग्रं च यस्य सः । 'फलं लाभशराप्रयोः इति शाश्वतः । सपक्षः समुहृद् श्रादिपत्रयुतश्च । परेषां भेदकः शत्रुविदारणः । बाणो बाणासुरः । शरश्च । गुणिना शौर्यादिगुणवता अधिज्येन च तेन पंगेन । कर्मणे प्रभवति कार्मुकम् । कर्मण उकन (५।१।१०३) । तेनैव सम्धानं सन्धि मेष्यति । अतो नं काकोति भावः । अत्राप्युपमा श्लेषो वा मतभेदात् ।। ६७ ॥
अन्वयः-सम्पादितफलः सपषः परभेदनः बाणः गणिना तेन (सह) ( गुणिना ) कार्मुकेण इव सन्धानम् एष्यति ॥ ९७ ॥
हिन्दी अनुवाद-शिशुपाल के द्वारा उपकृत ( लाभान्वित ) पक्ष (सहायकों) सहित और शत्रओं को मारने में समर्थ बाणासुर गुणी शिशुपाल के साथ सहयोग करेगा । जैसे - फलान्वित ( फल से युक्त बाण का अग्रभाग) सपक्ष ( कंकपत्ररूप पंखों से युक्त ) और शत्रुओं को मारने में समर्थ बाण ( बाणासुर और धनुष के पक्ष में तीर ) गुणी ( गुणवान् और धनुष के पक्ष में प्रत्यम्चा सहित ) धनुष के साथ सन्धान को प्राप्त होता है। प्रस्तुत श्लोक में मतभेद से उपमा एवं श्लेष अलङ्कार माना जाता है ॥ ९७ ॥
प्रसङ्ग-यहां कवि माघ ने शिशुपाल के अन्य पहायकों के नामों का उल्लेख किया है
ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः।
तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥९८॥ ये चेति ॥ ये चान्ये कालयवन शाल्वरुक्मिद्रुमादयो राजानस्तमःस्वभावास्तमो. गुणात्मका अत एव तेऽपि प्रदोषं प्रकृष्टदोषम् । 'प्रदोषो दुण्ट रात्र्यं शौ' इति
वैजयन्ती । तामसमेवनं चैद्य मनुयायिनोऽनयास्यन्ति । सादृश्यादिति भावः । 'भविष्यति गम्यादयः' (३।३।३) इति णिनिर्भदिष्यदर्थे । 'अकेनोर्भविष्यदाघमण्यंयो:' इति षष्ठोप्रतिषेधाद् द्वितीया । यथा ध्वान्तं रजनी मुखमनुयाति तद्वदिति वस्तुनाऽलङ्कारघ्वनिः ॥ १८ ॥
अन्वयः - ये च अन्ये कालयवनशाल्वरुक्मिगुमादयः तमः स्वभावाः ते अपि प्रदोषम् एनम् अनुयायिनः (पश्चादागमिष्यन्ति ) ॥ ९८ ।।
हिन्दी अनुवाद-इतना ही नहीं, अन्य भी कालयवन-शाश्व-रुक्मि-द्रुम आदि जो तमोगुणी राजा हैं वे सभी अतिदुष्ट इस शिशुपाल का साथ देंगे ॥ ५८ ।।
प्रसङ्ग-प्रस्तुत श्लोक में कवि माघ के शब्दों में उद्धव जी कहते हैं कि आपके साथ शिशुपाल द्वारा की गई साधारण भेदनीति (छेदखानी) भी बाणासुरादि राजाओं को भड़काने में कारण बनेगी