________________
१३४
शिशुपालवधम् ननु बाणादयोऽस्माभिः कृतसम्धाना इदानी न विराध्यन्तीत्यत आह
उपजापः कृतस्तेम तानाकोपवतरस्पयि । __आशु दीपयितापोऽपि साग्नीनेधानिधानिलः ॥ ९९ ।। उपजाप इति । तेन चेन कृतोऽरूपोऽप्युपजापो भेदः । 'भेदोपजापौ' इत्य. मरः । त्वय्याकोपवतस्तान् वाणादीन् अनिल : साग्नी नेघानिन्धनानीव । 'काप्ठ दाविग्घने स्वेध इध्म मेधः समिस्त्रियाम्' इत्यमरः । आशु दोपयिता सद्यः प्रज्वल. यिष्यति । दीपेण्यंन्ताल्लुट । अन्तर्वैराः सहिदा: आपदि सति रन्ध्रे सद्यो विश्लिध्यतीति भावः ।। ६६ ॥
अन्वयः-(हे कृष्ण ! ) तेन (सह ) कृतः उपजापः अल्प अपि त्वयि आकोपवतः तान् अनिलः साग्नीन एधान् इव आशु दीपयिता ( दोभयिष्यति ) ॥ ९९ ॥
हिन्दी अनुवाद--उस ( शिशुपाल ) के द्वारा घटित ( किया गया ) अल्प भी भेद ( छेड़खानी ) आपके ( श्रीकृष्ण ) विषय में पूर्व से ही खुद उन (बाणासुर आदि ) को, अग्नि-प्रज्वलित इन्धन को वायु के समान शीघ्र उद्दीप्त कर देगा, अर्थात् आपके विरुद्ध भड़का देगा ।। ९९ ॥
प्रसा-अब उद्धव जी कहते हैं कि उपर्युक्त कारणों से शिशुपाल को जीतना सरल नहीं हैततः किमत आह
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ॥१०॥ वृहदिति । बृहत्सहायो महासहायवान्क्षोदीयान्क्षुद्रतरोऽपि । 'स्थूल दूर-' (६।४।१५६) इत्यादिना यणाविपरनोप: पूर्वगुणश्च । कार्यस्यान्तं पारं मच्छति । तथा हि-अपां समूह आपम् । 'तस्य समूहः' (४।२।३७) इत्यण । तेन गग्छतीस्यापगा नगापगा गिरिनदी महानया गङ्गादिकया सम्भूय मिलित्वाम्भौधिमभ्येति । क्षुद्रोऽप्येवं तादृक् । महावीरश्चैद्यस्तु किमु वक्तव्य इत्यपिशब्दार्थः । विशेषण सामान्यसमर्थनरूपोऽर्थान्तरण्यासः ॥ १० ॥
अन्वयः-(हे कृष्ण ! ) क्षोदीयान् अपि बृहस्सहायः ( सन् ) कार्यान्तं गच्छति, ( यतः कारणात् ) नगापगा महानद्या सन्भूय अम्भोधिम् अभ्येति ।। १०० ।।
हिन्दी अनुवाद-बलवान् (बदों) की सहायता से चुद्र (निर्बल) भी व्यक्ति अपने कार्य में सफलता प्राप्त कर लेता है जैसे पहाड़ी नदी, 'गला' आदि महानदियों की सहायता से समुद्र को प्राप्त करती है। प्रकृत में अर्थान्तरन्यासालङ्कार है ॥१०॥