________________
१३०
शिशुपालवधम्
विशेष - निश्चित ही शरीर सुदृढ बनाने के लिये नीतिशास्त्रोक्त रसायन ( षड्गुण- सन्धिविग्रहादि का ) ( आयुर्वेदोक्त चन्द्रोदयादि, स्वर्णसिन्दुरादि ) का सेवन करना चाहिये, जिससे - -यह लाभ होता है"मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनम् ॥ सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ राज्य के सात अङ्ग ये हैं-
"स्वामी जनपदोऽमात्यः कोशो दुर्गबलं सुहृत् । राज्यं सप्तप्रकृत्यङ्ग नीतिज्ञाः सम्प्रचक्षते ॥ "
( उक्त श्लोक में कवि ने आयुर्वेद के सिद्धान्त की ओर संकेत किया है )
प्रसङ्ग – प्रस्तुत श्लोक में उद्धवजी कहते हैं कि बलाबल का विचार कर कार्य करने से सफलता मिलती है ।
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् । अयथाबलमारम्भो क्षयसम्पदः ।। ९४ ॥
निदानं
स्थाने इति । किञ्च स्थाने शक्यविषये शमवतां क्षमावतामङ्गिनां राज्ञां शरीरिणां च शक्त्या प्रभावाद्यनुसारेण बलेन च व्यायामे व्यापारे षाड्गुण्यप्रयोगे गमनादौ च । सतीत्यर्थः । वृद्धिरुपचयः । राज्यस्य शरीरस्य चेति भावः । विपक्षे बाधकमाह - अयथाबलं शक्त्यतिक्रमेण । 'यथा सादृश्ये' २०२७ इत्यन्ययीभावे नञ्समासः । आरम्भो व्यायामः क्षयसम्पदोऽत्यन्त हानेनिदानमादिकारणम् । बङ्गानामिति भावः । तस्मादस्माकमकस्माच्च द्यास्कन्दन म श्रेयस्करमिति भावः । अत्र विशेषस्यापि क्लिष्टत्वात् शब्दशक्तिमूलो वस्तुना वस्तुध्वनिः । अतो द्वयानामङ्गिनामौपम्यं च गम्यते इति संक्षेपः ॥ ६४ ॥
अन्वयः -- स्थाने शमवताम् अङ्गिनाम् शक्त्या व्यायामे वृद्धिः (भवति) अयथाबलम् आरम्भः ( यः, सः ) क्षयसम्पदः निदान ॥ ९४ ॥
हिन्दी अनुवाद -मा-शील राजा अवसर देखकर अपनी / शक्ति - ( प्रभाव, उत्साह और मन्त्ररूप ) - के अनुसार सन्ध्यादि षड्गुणों का यदि प्रयोग करे, तो उसके राज्य - ( स्वामी, अमात्यादि सात अंगों ) की वृद्धि ( शक्ति सम्पन्नता ) होती है, और यदि अपने बल को न समझता हुआ षड्गुणों का प्रयोग करे, तो उसके राज्य का सप्त अंगों का ) य होता है। जैसे व्यायामशील व्यक्ति अपनी शक्ति के अनुसार यदि व्यायाम करता है तो उसकी शारीरिक शक्ति बढ़ती है और उसका