________________
शिशुपालवधम्
हिन्दी अनुवाद -- कुशल लोगों के वचन प्रतिपक्षी बृहस्पति को भी मूक बना देते हैं, तथा अनुकूल बोलने वाले मूर्को को भी प्रौढवका बना देते हैं ||२४||
८०
( अर्थात् अच्छावक्ता अपनी वाणी से प्रतिपक्षी बृहस्पति को भी चुप करा सकता है, और अपने पक्ष के मन्दमतिवालों को प्रौढवक्ता बना सकता है ।
प्रसङ्ग - बलरामभी, श्रीकृष्ण के संक्षिप्त एवं अर्थपूर्ण कथन को विस्तृत करके समझा रहे हैं।
संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः ॥ सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥ २५ ॥
नन्वात्मनीनेन स्वामिना 'बुद्धेः फलमनाग्रहः' इति न्यायेन शास्त्रज्ञवचनं प्रतिकूलमपि ग्राह्यमेवेत्याशङ्कयाह
संक्षिप्तस्येति ॥ अतो हरिवचसोऽनतिशयनीयत्वादेव सुविस्तरतराः प्रपञ्चतराः । ' प्रथने बावशब्दे' ( ३।३।३३) इति घञः प्रतिषेधः । 'ऋदोरम्' ३।३।५७ इत्यप् । मे वचसः संक्षिप्त माल्पाक्षरस्याप्पर्थेन गरीयसः । सूत्रकल्पस्येत्यर्थः । 'अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमवनद्य च सूत्रं सूत्र विदो विदुः ॥
इति लक्षणात् । अस्यैव वाक्यस्य नान्यस्य भाष्यभूता भाष्यः समाः । नित्यसमासः । 'क्ष्मादी जन्ता भूतं क्लीबं समेऽतीते चिरे त्रिषु' इति वैजयन्ती । व्याख्यानरूपा भवन्त्वित्यर्थः । सूत्रव्याख्यान विशेषो भाष्यम् ।
'सूत्रस्थं पदमादाय वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥
इति । मया तु तदेव विशेषप्रकाशनाय व्याख्यायते नत्वतिशयाय प्रत्याख्यायते इत्यदोष इत्यर्थः । उपमालङ्कारः ॥ २५ ॥
अन्वयः - अतः सुविस्तराः में वाचा संक्षिप्तस्य अपि अर्थगरीयसः अस्य एव वाक्यस्य भाष्यभूता भवन्तु ।। २५ ॥
हिन्दी अनुवाद -- ( बलराम जी ने कहा कि ) वाणी, अतिसंचिप्त किन्तु अर्थगम्भीर श्रीकृष्ण के बने ॥ २५ ॥
इसलिए अत्यन्त विस्तृत मेरी
( पूर्वोक्त ) वाक्य का भाष्य
( सूत्रों में निहित अर्थ का ही विस्तृत रूप से प्रतिपादन करनेवाला भाष्य होता है | अतः मैं संक्षिप्त होते हुए भी अर्थयुक्त श्रीकृष्णोक्त कथन को ही विस्तृत रूप से कहूँगा ) ॥ २५ ॥