________________
द्वितीयःसर्गः
प्रतीत नहीं होता, क्योंकि) हित चाहनेवाले व्यक्ति को बढते हुए'शत्रु की उपेक्षा नहीं करनी चाहिए, क्योंकि वदते हुए रोग और शत्रु को राजनीतिज्ञों ने समान (बराबर) कहा है ॥ १०॥
प्रसन-श्रीकृष्ण कहते हैं कि लोक कल्याणार्थ शिशुपाल का वध करना चाहिये।
न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ॥
यतु दन्दह्यते लोकमतो (१) दुःखाकरोति माम् ॥११॥ नम्वेवं स्वार्थपरत्वदोषः स्यादिति चेन्न, लोकानुग्रहार्थत्वादस्याः प्रवृत्तरित्याशयेनाह
नेति ॥ सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा। उत्सादिभ्योऽन् (४।१८६) तस्याः सूनुश्चंद्यः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मद्यामपराध्यति दुह्यतीति यावत् । क्रुधद्रुह ( १॥४॥३७ ) इत्यादिता चतुर्थी । ततइति शेषः, यत्तदोनित्यसम्बन्धात् । न दूये न परितप्ये दूङो देवादिकांत् कर्तरिलट् । उत्तमपुरुषकवचनम् । किन्तु लोकं दन्दह्यते । गहितं यथा स्यादेवं दहतीति यावत् । 'लुपसदचरजप-३।१।२४ इत्यादिना गर्दायां यङ् । 'जपजभदहदशभजपशा च' (७४।८६) इत्यभ्यासस्य नुगागमः । अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । 'दुःखाप्रातिलोम्ये' ५।४।६४ इति डान्प्रत्ययः। अतश्चैद्य एवाभियातव्यः, पार्थस्तु प्रार्थनयापि पश्चात्समाधेष इत्यर्थः ॥ ११ ॥
अन्वयः-सात्वतीसूनुः मह्यं अपराध्यति यत् (ततः) न दूये । तु लोकं दन्दह्यते ( इति, यत्) अदः मां दुःखाकरोति ॥ १५ ॥
हिन्दी अनुवाद-(श्रीकृष्ण कहते हैं कि ) सात्वती का पुत्र-शिशुपाल मुझसे द्वेष करता है, इसका मुझे किंचित् भी दुःख नहीं है, परन्तु वह संसार को पीड़ित करता है, उसका लोक-उत्पीड़न हो मुझे विशेष दुःखी करता है ॥ ११ ॥
प्रसङ्गः-प्रस्तुत श्लोक में श्रीकृष्ण अपना विचार व्यक्तकर गुरुजनों से अपना मत अभिव्यक्त करने के लिए कहते हैं
मम तावन्मतमदः (२) श्रूयतामङ्ग ! वामपि ॥
शातसारेऽपि (३) स्वल्वेकः सन्दिग्धे कार्यवस्तुनि ॥१२॥ स्वमतं निगमयत् परमतं शुश्रूषुः पृच्छति
ममेति । तावत् । भवन्मतश्रवणपर्यन्तमित्यर्थः । मम मतमिदम् । अङ्गेत्या