________________
शिशुपालवधम्
अस्माभिवनापीत्यर्थः । ‘पृथग्विनानाना ( २३३२ ) इत्यादिना तृतीयाविकल्पातू पञ्चमी इज्यायं यागाय । यजेर्भावेऽपिक्यप् । 'वचिस्वपि' । इत्यादिन ( ६।१।१०५ ) सम्प्रसारणम् ।' नमःस्वस्ति - ' इत्यादिना चतुर्थी । अलं समर्थो भूष्णुभं वनशीलः । 'भूष्णुभं विष्णुर्भविता' इत्यमरः । ' ग्लाजिस्थश्च ग्स्नुः' इति ग्स्नुप्रत्ययः । क्ङिति च' इत्यत्र गकारप्रश्लेषाद् गुणाभावः । तथा च जयादित्यः -- तत्रैव गकारोऽपि च तत्त्वभूतो निर्दिश्यते । अतो जैत्रयत्रिव कार्या न यज्ञयात्रेति भावः ॥ ६ ॥
७०
अन्वयः -- दिशां जिवरैः भ्रातृभिः करदीकृतभूपालः तपसः सुतः अस्मत् विना अपि इज्यायै अलम्भूष्णुः ॥ ९ ॥
हिन्दी अनुवाद - श्रीकृष्ण कहते हैं कि -दिग्विजयी भाइयों की सहायता से राजाओं को करदाता बनानेवाले धर्मराज युधिष्ठिर अपना यज्ञ पूर्ण करने में समर्थ हैं। '( मेरे वहां न जानेसे उनकी कोई हानि नहीं होगी । इसलिये शिशुपाल पर चढाई करना ही ठीक है । ) ॥ ९ ॥
प्रसङ्ग - प्रस्तुत श्लोक में श्रीकृष्ण अपने कथन का औचित्य प्रतिपादित करते हैं ।
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता ॥
समौ हि शिष्टेराम्नातौ वर्त्स्यन्तावामयः स च ॥ १० ॥
ननु यज्ञान्ते जैत्रयात्रायामुभयानुसरणं स्यात्तत्राह -
उत्तिष्ठमान इति ॥ उत्तिष्ठमानो वर्धमानः । 'उदोऽनुध्वं कर्मणि' १ ३ ९२ इत्यात्मनेपदम् । परः शत्रुः पथोऽनपेतं पथ्यं हितमारोग्यं चेच्छता । पुंसेत शेषः । नोपेक्ष्यो नोदासीन्येन द्रष्टव्यः । कुतः - हि यस्माद्वत्स्यंन्तो वधिष्यमाणो । 'लृटः सद्वा ( ३।३।१४ ) इति सदादेशे 'वृद्भयः स्यसनो:' ( १।३।२ इति विभाषया परस्मैपदम् । 'न वृद्भश्चतुर्भ्यः' (७/२/५६ ) इतीङभाव: । आमयो व्याधिः । 'रोगव्याधिगदामयाः' इत्यमरः । सः शत्रुश्च शिष्टैर्नीतिज्ञः समो तुल्यवृत्ती. बाम्बातावाख्याती ।
'अल्पीयसोऽप्यरेवृद्धिर्भमहानर्थाय रोगवत् । अतस्तस्यानुपेक्ष्यत्वादुभयानुसृतिः
कुतः ॥
इति भावः । उपमालङ्कारः ॥ १० ॥
अन्वयः -- उत्तिष्ठमानः परः पथ्यं इच्छता न उपेच्यः, हि वयन्तौ आमयः सः व शिष्टैः समौ आम्जातौ ॥ १० ॥
हिन्दी अनुवाद - ( श्रीकृष्ण ने कहा कि धर्मराज के यज्ञ में सम्मिलित होकर उसके पूर्ण होने के पश्चात् शिशुपाल पर चढ़ाई करने के लिए प्रस्थान करना उचित (१) छत्र वाक्यांशस्त्रुटितः प्रतिभाति ।