________________
शिशुपालवधम् (३६३६ ) इत्यादिना पुगागमः । मिना हवः । शुद्धवर्णा स्फुटाक्षरत्वात्स्वच्छकान्तिरमवत् । अत्र स्वाभाविकवर्णशुद्धः स्नान हेतुकत्वमुत्प्रेक्ष्यते । स्मितपूर्वाभिभाषी हरिरिति भावः ॥ ७ ॥
यन्वयः-कुन्दकुमलाप्रदनः तस्य सरस्वती चोनितान्तः सभः स्मितः पिता इघ शुद्धवर्णा अमवत् ॥ ७ ॥
हिन्दी अनुवाद-कुन्दपुष्पकी कलिक अग्रभाग की तरह दतियाले उनकी (श्रीकृष्णकी ) मन्दहास्ययुक्त पाणी समान्तरमाग को प्रकाशित करनेवाले मन्दस्मित मे स्नान की हुई की तरह शुद्ध-निर्मल और स्पष्टाचरोवाली थी ।। ७ ।।
प्रसन-प्रानुन श्लोक में श्रीकृष्ण, गुरुजनों के भाषण के पूर्व अपने कथन (करने ) का कारण बनाते हैं।
भवद्दिरामवसरप्रदानायबसि नः॥
पूर्वरप्रसाराय नाटकीयस्य यस्तुनः ॥ ८॥ कार्यविप्रतिषधं निवेद्य तत्र स्वमतमावदयिष्यन्पण्डिामानित्वं तावत्परिहरति
भवद्रािमिति ॥ भवेदिगरां युष्मद्वाचामवसर प्रदानाय । प्रसञनायेत्यर्थः । नोऽस्माकं वांमि सिद्धान्तोनयनाथ मुच्यन्ते । न तु मिदान्तःवेनेत्ययः । तया हिपूर्व रज्यने स्मिन्निति पूर्वरङ्गः नाट्यगाला, तत्स्यं कर्माधि पूर्वरङ्ग इति दशरूपके। अतः पूर्वरही नाम रङ्गप्रधानाम्यो रङ्गविघ्नणान्तिकारी नान्दीपाटगीतवादित्राद्यनेफाङ्गविशेषो नाट्यादी कर्तव्यः कर्मविशेषः । तदुक्तं वसन्तराजीये
'यनाट्यवस्तुनः पूर्व रङ्गविघ्नोपशांतये ।
कुणीलवाः प्रकुर्वन्ति पूर्वरङ्गः प्रकीर्तितः ॥ इनि । म पूर्वरता, नाटके भवं नाटकीयम् । तत्र वयं मित्यर्थः। वृद्धाच्छः (४।२।११४)। तस्य 'आयनेयी-(७०२) इतीयादेशः । तस्य वस्तुनः प्रवृत्तस्य प्रमनाय प्रमजनाय । प्रवर्तनायेति यावत् । अतः प्रथमवादी न दीपायेति भावः । पूर्वरङ्गः प्रस्तावनेति रजराजः । तच्चिन्त्यम् ।
'पूर्वरनं विधायादौ मूत्रधार विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेनटः ।। प्रथमं पूवरङ्गश्च ततः प्रस्तावनेति च ।
भारम्भे सर्वनाट्यानामेतत्सामान्यमिप्यते' ॥ इति दशरूपकायुक्तभेदविरोधादिति । अत्र हरिवाक्यपूर्वरङ्गयोः प्रसञ्जकत्वस्वरूपसामान्यस्य वाक्यद्वये शब्दान्तरे पृपनिर्देशात्प्रतिवस्तूपमालङ्कारः। तल्लक्षणं तूक्तम् ॥८॥