________________
द्वितीयः सर्ग सोने के सिंहासनों पर बैठे थे, उन सिंहासनों को त्रिकूट पर्वत के तीनों शिखरों पर तीन सिंह धैठने जैसी शोभा प्राप्त हुई ॥ ५॥
(अर्थात् वे सिहासन तीन सिंहों से अधिष्ठित त्रिकूट के शिखर जैसे प्रतीत होते थे।)
प्रसङ्ग-सभागृह में बैठने के पश्चात् श्रीकृष्ण, बलराम और उद्धव के सामने अपने कार्य को विचारार्थ प्रस्तुत करते हैं।
'गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः॥
हरिविप्रतिषेधं तमाचचक्षे विचक्षणः ॥ ६॥ गुरुद्वयायेति ॥ अथोपवेशनानन्तरं विचष्टे इति विचक्षणो वक्ता ।. कर्तरि ल्युडिति न्यासकारः। 'असनयोश्च प्रतिषेधो वक्तव्यः' इति चक्षिङः ख्याआदेशाभावः। हरिगुर्वोरुद्धवरामयोः पितृव्यज्येष्ठभ्रात्रोईयाय । द्वाभ्यामित्यर्थः। गुरुणोमहतोस. भयोः कार्ययोः पूर्वोक्तयोः तं विप्रतिषधं विरोधमाचचक्षे आख्यातवान् । तुल्यबलविरोधो विप्रतिषेधः ॥ ६ ॥
अन्वयः-अथ विचक्षणः हरिः गुरुद्वयाय गुरुणोः उभयोः कार्ययोः तं विप्रतिषेधं आचचक्षे ॥ ६ ॥
हिन्दी अनुवाद-इस (सभागृह में बैठने) के पश्चात् व्यवहारकुशल श्रीकृष्ण ने बड़े-बड़े उन दो कार्यों (एक ओर मित्रकार्य और दूसरी ओर शत्रुनाश ) के विप्रतिषेध (पारस्परिक विरोध ) को दोनों गुरुजनों (चाचा उद्धवजी तथा ज्येष्ठभाई बलराम ) से कहा ॥ ६ ॥
(अर्थात् श्रीकृष्ण ने सिंहासनपर बैठते ही इन दोनों गुरुजनों से इन दोनों महान् आवश्यक कार्यों के परस्पर विरोध की बात कही।)
प्रसङ्ग-प्रस्तुत श्लोक में महा कवि माघ श्रीकृष्ण की वाणी-सौन्दर्य का वर्णन करते हैं।
द्योतितान्तः सभैः कुन्दकुड्मलाग्रदतः स्मितैः॥
स्नपितेवाभवत्तस्य शूद्धवर्णा सरस्वती ।। ७॥ द्योतितेति ॥ कुन्दं माघभवः पुष्पविशेषः । 'माध्यं कुन्दम्' इत्यमरः। कुन्दकुड्मलाग्राणीव दन्ता यस्य तस्य कुन्दकुड्मलाग्रदतः । 'अग्रान्तशुद्धभ्रषवराहेभ्यश्च' (२४१४५) इत्यग्रान्तपूर्वपदबहुव्रीहेः समासान्तो वैभाषिको दतादेशः । तस्य हरेः सरस्वती अन्तःप्रधाना सभा अन्तःसभा। सभाभ्यन्तरमित्यर्थः। सा द्योतिता प्रकाशिता यस्तैः स्मितः स्नपितेव क्षालितेव । स्नातेण्यंन्तात् क्तः। अतिह्री-'
१. गुरुभयस्म' इति पाठः।