________________
५८
शिशुपालवधम्
रहा है। क्योंकि पतिव्रता स्त्री जिस प्रकार भावी जन्म में भी पूर्व जन्मके पति को ही प्राप्त करती है, उसी प्रकार सुनिश्चला प्रकृति ( स्वभाव ) भी दूसरे जन्म में पुरुष को प्राप्त होती है ।। ७२ ।।
विशेष - पतिव्रता के विषय में मनु ने कहा है-५-१६५
" पतिं या नाभिचरति मनोवाक्कायसंयता ।
सा भर्तुर्लोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ " ( मनुस्मृति )
अर्थात् जो स्त्री मन, वचन तथा शरीर से पतिपरायणा है, परपुरुष को स्वप्न में भी नहीं चाहती उसे पतित्रता कहा जाता है ।
प्रसङ्ग - प्रस्तुत श्लोक में नारदजी भगवान् श्रीकृष्ण से कहते हैं कि उक्त कारणों 'दुष्ट शिशुपाल का वध करना आपका कर्तव्य है
से
-
तदेनमुल्लङ्घितशासनं विधेर्विधेद्दि कीनाशनिकेतनातिथिम् ॥ शुभेतराचारविपक्तिमापदो विपादनीया' हि सतामसाधवः ॥ ७३ ॥
देनमिति ॥ तत्तस्माद्विधेविधातुरप्युल्लङ्घितशासनम् । स्वयं विधातेत्याद्युक्तत्यातिक्रान्तदेवशासनमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । एनं शिशुपालं कीनाशनिकेतनातिथि कीनाशो यमस्तस्य निकेतनं गृहं तत्रातिथि प्राघुणिकं विधेहि कुरु । यमगृहं प्रेषयेत्यर्थः । कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः' इति विश्वः । न चैतत्प्राघणिकहस्तेन सर्पमारणं, भवादृशामवश्य कर्तव्यत्वादित्याह - शुभेतराचारेण दुराचारेण विपक्त्रिमाः परिपाकेन निर्वृताः कालपरिपाकेन प्राप्ता आपदो येषां ते तथोक्ताः । द्वितः क्त्रि:' ( ३३८८ ) इति पचेः त्रिप्रत्ययः । क्त्रमं नित्यम्' इति तद्धितो मम्प्रत्ययः । असाधवो दुष्टाः सतां भवादृशां जगन्नियन्तॄणां विपादनीयाः वध्या हि । न च नर्घुण्यदोषः । स्वदोषेणैव तेषां विनाशे निमित्तमात्रत्वादस्माक मित्याशयेन शुभेतराचारेत्यादिविशेषणोक्तिः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ७३ ॥
अन्वयः -- तत् विधेः उल्लङ्घितशासनम् एवं कीनाशनिकेतनातिथिं विधेहि । हि शुभेतराचारविपक्त्रिमापदः असाधवः सतां विपादनीयाः खलु ।। ७३ ।
हिन्दी अनुवाद - इसलिए विधाता के शासन का उल्लंघन करनेवाले ( अर्थात् अपने पुरुषार्थ से देव, दानवों और राक्षसों पर दया करनेवाले या उनको दण्ड देनेवाले) इस शिशुपाल को आप यमराज के यहाँ का अतिथि बनाएँ । क्योंकि
१. निपातनीयाः । इतिपाठः