________________
प्रथमः सर्गः इति वैजयन्ती। अत्र सन्तप्तस्योष्णोपचारान्नितिरिति कारणविरुद्धकार्योत्प त्तिरूपो विषमालङ्कारः ॥ ६६ ॥
अन्वय-सोप्मणः तस्य वपुः अभीक्ष्णम् उष्णः अपि सुरेन्द्रवन्दीश्वसितानिलैः यथा निर्वौ तथा सचन्द नाम्भ:-कणकोमलैः जला पवनैः न ( निर्ववौ)॥६६॥
हिन्दी अनुवाद--कैद की हुई देवेन्द्र की सुन्दरियों के अत्यन्त उष्ण निःश्वास वायु से काम-ज्वर के कारण सतत सन्तप्त रावण के शरीर को जितनी शान्ति मिलती थी, उतनी-शान्ति चन्दन-मिश्रित कोमल जलकों से आई ताड़-पंखे की शीतल हवा से मी नहीं मिटती थी ।। ६५॥
प्रसङ्ग-आगे के दो श्लोकों (क्र० सं० ६७-६८ ) में नारद जी श्रीकृष्ण से कहते हैं कि आपको अपना भावी विनाशक जानते हुए भी अभिमानी रावण ने सीताजी को नहीं लौटाया
अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ॥
मुमोच जानन्नपि जानकी न यः सदाभिमानकधना हि मानिनः ॥ ७॥ स चायमासन्नविनाशस्तुभ्यमपि द्रुग्ध्वा पुनस्त्वयंव हत इति युग्मेनाह____ अमानवमिति ॥ मनोरयं मानवः । तस्येदम्' (४।१।२०) इत्याप्रत्यये पर्यवसानाज्जातावेकवचनम् । अन्यथा मनोतिमित्येव स्यात् । अमानवममानुषम् । न जायत इत्यजम् । 'अन्येष्वपि दृश्यते' ( ३।२।१०१ ) इति डप्रत्ययः । तथापि मनोः कुले जातं रामस्वरूपेणोत्पन्न मिति विरोधः। स चाभासत्वादलस्वार इत्याहप्रभाविन मिति । महानुभावे तस्मिन्न कश्चिद्विरोध इति भावः । 'माभीक्ष्ण्ये णिनिः' इति णिनिः । इनिर्वा मत्वर्थीयः। भवन्तमिति शेषः । आत्मनः स्पस्यान्तम् । अन्तं करोतीत्यन्तम् । अन्तशब्दात् 'तत्करोति-' इति ण्यन्तात्पचाद्यच् । भाविनं भविष्यन्तम् । भविष्यति गम्यादयः । जानन्नपि यो रावणः जनकस्यापत्यं स्त्री जानकी सीता तां न मुमोच नामुञ्चदित्यन्वयः । जानतोऽप्यमोचने कारणमाह-मानिनः सदा प्राणात्ययेऽप्यभिमानएवैकं मुख्यं धनं येषां ते । प्राणात्ययेऽपि न मानं मुञ्चन्तीत्यर्थः। कारणेन कार्यसमर्यनरूपोऽर्थान्तरन्यासः ॥ ६७ ॥
अन्वयः--अमानवम् अजं मनोः कुले जातं प्रभाविनम् (भवन्तम् ) आत्मनः अन्तं भाविनं जानन् अपि यः जानकी न मुमोच । हि मानिनः सदा अभिमानकधनाः (भवन्ति)॥ ६७॥
हिन्दी अनुवाद--मानवेतर, अजन्मा और (फिर भी) मनु के वंश में प्रादुर्भूत.. प्रभावशाली (आप) को अपना भावी संहारक जानते हुए भी (जिस ) रावण ने