________________
प्रथमः सर्गः
५१ परस्येति । किञ्च इदं दीप्तम् उग्रमित्यर्थः। इन्धी दीसी कतरिक्तः । तं रावण माराधयितुं सेवितुं परस्य स्वेतरस्य मर्माणि हृदयादिजीवस्थानानि कुलाचारप्रतानि च विध्यति भिनत्तीति मर्मावित् । विध्यतेः क्विप् 'अहिज्या-' ( ६।१।१६) इति सम्प्रसारणम् । 'नहिवृति-' इत्यादिना पूर्वस्य दीर्घः । तं मर्माविधं निजं स्वीयं द्विजिबतायां सर्पत्वे यो दोषो दृष्टिविषत्वादिस्तम् । अन्यत्र द्विजिह्वता पिशुनता । "द्विजिह्वी सर्प सूचकौ' इत्यमरः। सैव दोषस्तमुज्झतां त्यजतां फणिनां सम्बन्धिभिरजिह्मगामिभिः करचरणादिमद्विग्रहधारित्वादृजुगतिभिस्तैः । अकपटचारिभिश्च । तथा कर्णाभ्यां सह वर्तन्त इति सकर्णकास्तैः । चक्षुःश्रवस्त्वं विहाय आविष्कृतकर्णरित्यर्थः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । 'शेषाद्विभाषा' इति कप् । अन्यत्र कर्णयति सर्व शृणोतीति कर्णको नियन्ता। कर्णयतेवुल् । ततः पूर्ववत्समासे सकर्णकः। सनियामकरित्यर्थः । फणिनां सर्पा गां कुलवंगर्भुजङ्गता सर्पता विटत्वं च । 'भुजङ्गो विटसर्पयोः' इति हलायुधः। न भेजे त्यक्ता। भुर्गच्छन्तीति भुजङ्गाः। गमेः सुपि खच् च डिद्वा वाच्यः । तस्मिन्नियन्तरि खलः खलत्वमपि सर्पः सत्वमपि विहाय वेषभावक्रियाभिः सौम्यत्वं श्रितमित्यर्थः । अत्र प्रस्तुतसर्पविशेषणसाम्यादप्रस्तुतखलव्यवहारप्रतीतेः समासोक्तिः ॥ ६४ ॥
अन्वयः-इद्धं तं आराधयितुं परस्य मर्माविधं निजं द्विजिह्नतादोपं उज्झतां फणिनां अजिह्मगामिभिः सकर्णकः कुलैः भुजङ्गता न भेजे ।। ६४ ॥
( नारदजी श्रीकृष्ण से कहते हैं-)
हिन्दी अनुवाद--सर्प पक्ष में-उस उग्रस्वभाव वाले रावण को प्रसन्न करने के लिए सर्पो ने दूसरों के हृदयादि मर्मस्थलों में भेदन ( काटने ) रूप अपने द्विजिह्वता दोष का परित्याग कर दिया है और वे अपनी वक्रगति को छोड़कर सरल गति से चलने लगे हैं। तथा चक्षुःश्रवत्व का त्यागकर उन्होंने कानों को धारण कर लिया है।
खल पक्ष में-उस उग्रस्वभाव वाले रावण को प्रसन्न करने के लिए खलों ने अपने दुष्टस्वभाव का त्याग कर दिया है। उन्होंने कुलाचारादि को नष्ट करनेवाले छिद्रान्वेषण तथा द्विजिह्वता (चुगलखोरी) आदि दोषों का परित्याग कर दिया है। कपटभाव का त्यागकर (अब) वे सरलमार्ग से चलने लगे हैं और नियन्त्रण में रहने के कारण उन्होंने खलभाव ( दुष्टता) का परित्याग कर दिया है ॥ १४ ॥
प्रसंग-रावण की लंका में षड् ऋतुओं ने अपने-अपने निर्धारित काल को छोड़कर, सतत पुष्पोत्पादन करना प्रारम्भ किया
तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च ॥ प्रसूनक्लप्तिं 'दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥६५॥ १. क्लुप्तं ददतः।