________________
२६
रघुवंश महाकाव्यम् -
[ प्रथमः
सञ्जी० - तमिति । वेधाः स्रष्टा । 'स्रष्टा प्रजापतिर्वेधाः' इत्यमरः । तं दिलीपम् । समाधीयतेऽनेनेति समाधिः कारणसामग्री । महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज । नूनं ध्रुवम् । इत्युत्प्रेक्षा । तथाहि । तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन् । महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ।
अ० वेधाः, तं, महाभूतसमाधिना, विदधे नूनं, तथा हि, तस्य, सर्वे, गुणाः, परार्थैकफलाः आसन् । वा०-- वेधसा महाभूतसमाधिना स विदधे नृनं तथा हि तस्य सर्वैर्गुणैः परार्थेकफलैरभूयत ।
सुधा - वेधाः = विधिः, तं दिलीपम्, महाभूतसमाधिना = पृथिव्यप्तेजोवाय्वाकाशानां कारणसामग्रथा, विदधे = विरचितवान्, नूनं = ध्रुवम्, इत्युत्प्रेक्षा, तथा हि = तेन प्रकारेण हि, तस्य दिलीपस्य, सर्वे = निखिलाः, गुणाः = दयादानदाक्षिण्यादिगुणाः, रूपरसादिमहाभूतगुणवदेव, परार्थैकफलाः = अन्यप्रयोजनमुख्यफलकाः, आसन् = अभूवन् ।
स० - महाभूतानां समाधिः महाभूतसमाधिस्तेन महाभूतसमाधिना । परस्यार्थः परार्थः स एव एवं 'मुख्यं' फलं येषां ते परार्थेकफलाः ।
को०--' नूनं निश्चिततर्कयोः' इति विश्वः । 'भूतं चमाऽऽदौ पिशाचादौ न्याय्ये सत्योपमानयोः' इति विश्वः । 'अर्थों हेतौ प्रयोजने' इति हैमः ।
ता०—ब्रह्मा यथा यया कारणसामग्रथा महाभूतपञ्चकं निर्मितवांस्तया सामग्रथैव तथा दिलीपमपि निर्ममौ, अत एव पञ्चमहाभूतगुणवदस्यापि सर्वे शौर्य्यादयो गुणाः परप्रयोजन मुख्यफलका आसन् ।
इन्दुः-ब्रह्मा जी ने उस राजा दिलीप को महाभूतों (पृथ्वी - जल-तेज- वायुआकाश ) के कारण की सामग्री से बनाया था, निश्चय करके उस राजा दिलीप के सभी 'शौर्य्यादि' गुण 'पञ्चमहाभूतों के रूपरसादि गुणों के तुल्य' पराये प्रयोजन वाले ही थे ॥ २९ ॥
तस्य चक्रवर्त्तित्वमाह -
सावप्रवलयां परिखीकृत सागराम्
अनन्यशासनामुर्वी शशा सैकपुरीभित्र ॥ २० ॥
1
सञ्जी० - स इति । स दिलीपः । वेलाः समुद्रकूलानि । 'वेला कूलेऽपि वारिधेः' इति विश्वः । ता एव । वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम् । 'स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः प्राचीनं प्रान्ततो वृतिः' इत्यमरः । परितः खातं परिखा दुर्गवेष्टनम् । 'खातं खेयं तु परिखा' इत्यमरः । 'अन्येष्वपि दृश्यते' इत्यत्रापिशब्दाखनेर्डप्रत्ययः । अपरिखाः परिखाः सम्पद्यमानाः कृताः परिखीकृताः सागरा यस्या स्ताम् । अभूततद्भावेच्विः । अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशा