________________
रघुवंशमहाकाव्यम्
[द्वितीयःः परि विद्याधराणां हस्तैर्मुका पुष्पवृष्टिरपतत् ।
इन्दुः-उल क्षण में उत्कट सिंह के आक्रमण के विषय में विचार करते हुये नीचे को सुख किये प्रजाओं के पालन करने वाले राजा दिलीप के ऊपर विद्याधर नासक देवयोनिषिशेपों के हाथों से छोड़ी गई फूलों की वर्षा हुई ॥ ६०॥
उत्तिष्ठ बल्लेत्यमृतायमानं वचो निशम्योस्थितमुत्थितः सन् | ददर्श राजा जननीमिव शं गामग्रतः प्रत्रविणों न सिंहम् ।। ६१ ॥ सञ्जी०-उत्तिष्ठेति । राजा अमृतमिदाचरतीत्यमृतायमानं तत् 'उपमानादा, चारे' इति क्यच । ततः शानच। उस्थितमुत्पन्नं 'हे वत्स! उत्तिष्ठ' इति वचो निशम्य श्रुत्वा । उस्थितः सन् । अस्तेः शतृप्रत्ययः। अग्रतोऽग्रे प्रस्रवः क्षीरखावोs स्ति यस्याः सा तां प्रस्नविणीं गां स्वां जननीमिव ददर्श सिंह न ददर्श। ___wo--राला, अमृतायमानम्, उत्थितं, 'वत्स' !' उत्तिष्ठ, इति वचः, निशम्य, उत्थितः, सन् , अग्रतः, अन्नविणी, गां, स्वां, जननीम्, इव, ददर्श, सिंहं न 'ददर्श'।
वा०-राज्ञा उस्थितेन सता प्रस्रविणी गौः ग्वा जननीव ददृशे, सिंहो न ददृशे।
सुधा-राजा-नृपः, अमृतायमानं पीयूषायमाणम्, उत्थितम् = उद्भूतं, 'वत्स !-पुत्र ! उत्तिष्ठ = उत्थितो भव', इति-हत्याकारकं वचः वचनं, निशम्य =
श्रुत्वा, उस्वितः = ऊर्ध्वमवस्थानं कृतवान् , सन् = वर्त्तमानः, अग्रतः = अग्रे, प्रत्र, विर्णी = हीरनाववतीम्, गां= नन्दिनीम्, 'स्वाम् आत्मीयां जननी =मातरम् इव यथा, ददर्श अपश्यत्, सिंह मृगेन्द्र, न% नहि, 'ददर्श।
समा०-जनयति या सा जननी तां जननीम् । प्रस्रवोऽस्या अस्तीति प्रस्त्रविणी तां प्रस्त्रविणीम् । को०-'पीयूषममृतं सुधा' इत्यसरः। ___ता०-'हे पुन ! उत्तिष्ठ' इत्यमृततुल्यं धेनोर्वचो निशम्य यावदिलीप उत्थितः सन् पश्यति तावदग्रे स्थितां दुग्धस्त्राविर्णी स्वीयां जननीमिव नन्दिनीसेव दृष्टवान् न तु सिंहस् ।
इन्दुः राजा दिलीप ने अमृत के समान (नंदिनी के मुख से) निकले हए 'हे पुत्र ! उठो' इस वचन को सुनकर उठते हुए आगे 'स्थित' जिसके स्तनों से दूध बह रहा है, ऐसी गौ (नन्दिनी) को अपनी माँ के समान देखा 'किन्तु' सिंह को नहीं देखा ॥ ६॥ तं विस्मितं धेनुभवाच साधो ! मायां मयोद्भाव्य परीक्षितोऽसि | ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिस्राः ॥ ६२ ॥
सजी०-तमिति । विस्मितमाश्चय गतम् । कतरि का। दिलीपं धेनुरुवाच । किसित्यम्राह-हे साधो ! मया मायामुन्नान्य कल्पयित्वा परीक्षितोऽसि । ऋषिप्रभावान्सयसन्सको यसोऽपि प्रष्ठत न प्रभुन समर्थः अन्ये हिना घातुकाः 'शरारुर्षातुको हिंसः' इत्यमरः । 'ममिकस्पिस्स्यजसकमहिंसदीपो र इत्यादि. रप्रत्ययः । किमुत