SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । वितथप्रत्नः = निष्फलप्रयासः 'अत एव' वज्र = कुलिशं, मुमुक्षन् = उस्सिसक्षन् , न्यम्बकवीक्षणेन = त्रिनयनविलोकनेन, जडीकृतः, निश्चेष्टीकृतः, वज्रपाणिः = इन्द्रः, इव = यथा, स्थितो नृप इति शेपः । एनं =सिंहम्, प्रत्यब्रवीत्=प्रत्यवोचत् । ___ समा०-इषोः प्रयोग इषुप्रयोगस्तस्मिनिषुप्रोगे। विगतं तथा सत्वं यस्मास वितथः प्रयत्नो यस्य स वितथप्रयत्नः । न जडोऽजडः, अजडो जडः सम्पद्यमान इति जडीकृतः । व्यम्बकस्य वीक्षणं त्र्यम्बकवीक्षणं तेन तथोक्तेन। को-'हादिनी वज्रसस्त्री स्यात् कुलिशं भिदुरं पविः' इत्यमरः । ___ता-वाणमोक्षणे निष्फलप्रयत्नो महेश्वरवीक्षणेन निश्चेष्टीकृतो वज्रं प्रहर्त्तमिच्छन् सुरराडिव स्थितो दिलीप एनं सिंह प्रत्युवाच।। इन्दुः-पहले पहल यही है रुकावट जिसकी ऐसे बाण के चलाने में निष्फल प्रयत्न वाले अत एव शंकर भगवान् के देखने से हो निश्चेष्ट किये हुए नज्र का प्रहार करने की इच्छा करने वाले वज्र है हाथ में जिसने ऐसे इन्द्र के समान स्थित राजा दिलीप इस सिंह के प्रत्युत्तर में बोले ॥ ४२ ॥ संरुद्धचेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षुः । अन्तर्गतं प्राणभृतां हि वेद सर्व अवान्भावमतोऽभिधास्ये ॥ ४६॥ सी०-संरुद्धचेष्टस्येति । मृगेन्द्र ! संरुद्धचेष्टस्य प्रतिबद्धव्यापारस्य मम तहचो वाक्यं कामं हास्यं परिहसनीयं, यद्वचः 'स त्वं मदीयेन' (२१४५) इत्यादिकमहं विवतुर्वक्तुमिच्छुरस्मि । तर्हि तूणी स्थीयतामित्याशयेश्वरकिङ्करस्वात्सर्वशं त्वां प्रति न हास्यमित्याह% अन्तरिति । हि यतो भवान्प्राणभृतामन्तर्गतं हृदतं वा. ग्वृत्या बहिरप्रकाशितमेव सर्व भावं वेद वेत्ति । 'विदो लटो वा' इति णलादेशः। अतोऽमभिधास्ये वच्यामि । वच इति प्रकृतं कर्म सम्बद्धयते। अन्ये त्वीहरवचनमाकासम्भाषितार्थमेतदित्युपहसन्ति, अतस्तु मौनमेव भूषणम् त्वं तु वाङ्मन सयोरेकविध एवायमिति जानासि । अतोऽभिधास्ये यदचोऽहं विवचरित्यर्थः। ___ अ०-'हे मृगेन्द्र ! 'संरुद्धचेष्टस्य, मम' तत्, वचः, कामं हास्यम्, 'अस्ति' यद् 'वचः' अहं, विवतुः, 'अस्मि' हि, भवान्, प्राणभृताम, अन्तर्गतं, सर्व, भावं, वेद, अतः, अभिधास्ये । वा०-तेन वचसा हास्येन 'भूयते' मया विवक्षुणा 'भूयते' अन्तर्गतः सर्वोभावो भवता विद्यतेऽतोऽभिधास्यते। ___ सुधा-मृगेन्द्र-हे सिंह ! संरुद्धचेष्टस्य = करसन्चलनादिचेष्टाशून्यस्य, मम । तद् = अग्रे उच्यमानं, वचः= वचनं, कामप्रकामम्, हास्य-परिहासार्हम् । अस्तीति शेषः । यद्वचः, अहं-दिलीपः, विवशुःवक्तुमिच्छुः, अस्मीति शेषः। हियतः, भवान् = त्वं, प्राणभृताम् =जीवानाम्, अन्तर्गतं हृद्गतम्, सर्व सम्पूर्ण, भा चम् = अभिप्रायं, वेद-जानाति, अता-अस्मात् कारणाद् अभिधास्य कथयिष्यामि ।
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy