________________
रघुवंशमहाकाव्यम्
[द्वितीय समी०-इतीति । पुरुषाणामधिराजो नृप इति प्रगल्भं मृगाधिराजस्य वचो निशम्य श्रुत्वा गिरिशस्येश्वरस्य प्रभावात्प्रत्याहतास्त्रः कुण्ठितास्त्रः सन्नात्मनि विषये, ऽवज्ञामपमान शिथिलीचकार । तत्याजेत्यर्थः। अवज्ञातोऽहमिति निर्वेदं न प्रापे त्यर्थः । समानेषु हि क्षत्रियाणामभिमानो न सर्वेश्वरं प्रतीति भावः।
अ०-पुरुषाधिराजः, इति, प्रगल्भ, मृगाधिराजस्य, वचः, निशम्य, गिरिश. प्रभावात् , प्रत्याहतास्त्रः, 'सन्' आत्मनि, अवज्ञा शिथिलीचकार ।
वा०-पुरुषाधिराजेन प्रत्याहतास्त्रेण 'सता' आत्मन्यवज्ञा शिथिलीचके।
सुधा-पुरुषाधिराजः = पुरुपाधिपः, दिलीपः। इति = स्वरूपेऽथऽव्ययम्, उक्त प्रकारकमिति भावः । प्रगल्भं धृष्टं, मृगाधिराजस्थ=सिंहस्य, वचः = वचनं निशम्य = आलये, गिरिशप्रभावात् शङ्करतेजसः, प्रत्याहतास्त्रः = रुद्धशस्त्रः
सन्निति शेपः। आत्मनि = स्वस्मिन्, अवज्ञाम् = अवहेलनं शिथिलीचकार-जहाँ ___स०-अधिको राजाधिराजः, पुरुषाणामधिराजः पुरुषाधिराजः। मृगाणामा धिराजो मृगाधिराजस्तस्य मृगाधिराजस्य । प्रत्याहतमस्त्रं यस्यासौ प्रत्याहतास्त्रः। गिरिशस्य प्रभावो गिरिशप्रभावस्तस्माद् गिरिशप्रभावात् ।
को०-'रीढाऽवमाननावज्ञाऽवहेलनमसूक्षणम्' इत्यमरः।
ता०-सिंहस्य वचः श्रुत्वा दिलीपो भगवतः शङ्करस्य प्रभावात् स्ववाहोः स्तम्भ ज्ञात्वा, तज्जन्यमपानं तत्याज। ___ इन्दुः०-नराधिप दिलीप ने इस प्रकार से ढीठ सिंह के वचन को सुनकर शङ्कर के प्रभाव से अपने अस्त्र की गति रुकी हुई जानकर अपने विषय में अपमान के भाव को शिथिल कर दिया अपना अपमान नहीं समझा ॥ ४ ॥
प्रत्यवत्रीच्चैनमिघुग्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः। जडीकृतल्यम्स कवीक्षणन वज्रं मुमुक्षन्निव वजपाणिः ।। ४२ ॥
सञ्जी०-प्रतीति । स एव पूर्वः प्रथमो भङ्गः प्रतिवन्धो यस्य तस्मिस्तपूर्वभङ्गे इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः । अतएव वनं कुलिशं सुमुक्षन्मोतुमिच्छन् । अम्बकं लोचनम् । 'दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेहीणि' इति हलायुधः । त्रीण्यकम्बकानि यस्य स त्र्यम्बको हरः, तस्य वीक्षणेन जडीकृतः निष्पन्दीकृतः । वनं पाणौ यस्य स वज्रपाणिरिन्द्रः। 'प्रहणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्' इति पाणेः सप्तम्यन्तस्योत्तरनिपातः । स इव स्थितो नृप एनं सिंह प्रत्यबवीच (बाहुं सवनं शक्रस्य ऋद्धास्यास्तम्भयत्प्रभुः) इति सहाभारते ।
म०-तरपूर्वभङ्गे, इषुप्रयोगे, वितथप्रयत्नः, 'अत एव' वज्र, मुमुक्षन्, त्र्यम्बकदीक्षणेन, जडीकृता, वज्रपाणिः, इव, 'स्थितो नृप एनं, प्रत्यब्रवीत् , च ।
वा०-वितथप्रयत्नेन वनं मुमुक्षता जडीकृतेन वज्रपाणिनेव एष प्रत्यौच्यत । सुधा-तत्पूर्वभङ्ग तत्प्रथमबाहुस्तम्भरूपपराजये, इषुप्रयोगे बाणप्रयुक्तो,