________________
नैषधमहाकाव्यम्
जीवातु-अस्य विद्वज्जनसम्माननामाह-अजस्रमिति। दिनेश्वरस्येवश्रीर्यस्य, अन्यत्र दिने ईश्वरस्येव श्रीः यस्य तथाभूतः पटीयान् समर्थतरः अयं देवो राजा सूर्यश्च 'देवः सूर्ये यमे राज्ञी'ति विश्वः । अजस्र सततम् अभ्यासं सान्निध्यम् उपेयुषा प्राप्तवता सहचारिणा इति यावत्, 'उपेयिवाननाश्वाननूचानश्चे'ति निपातः। कविना काव्यशास्त्रविदा पण्डितेन शुक्रेण न बुधेन विदुषा धर्मशास्त्रादिदशिनेति भावः, सौम्येन च समं सह मुदैव आनन्देनैव न तु दुःखेनेत्येवकारार्थः समयं नयन् अतिवाहयन् दिने दिने प्रतिपादनम् उदयम् अभ्युन्नतिम् आविर्भाववञ्च दधौ धारयामास । अत्र श्लेषालङ्कारः ॥ १७ ॥
अन्वयः-दिनेश्वरश्रीः परीयान् अयं देवः अजस्रम् अभ्यासम् उपेयुषा कविना बुधेन च समं मुद्रा एव समयं नयन दिने दिने उदयं दधी।
हिन्दी-दिनपति ( सूर्य ) की शोमा धारण करना, बुद्धिमान् यह राजा नल निरन्तर काव्याभ्यास करते कवि शुक्राचार्य और विद्वान् वैयाकरण बुध के साथ सानंद समय व्यतीत करते हुए प्रतिदिन उसी प्रकार अभ्युदय प्राप्त करता रहा, जिस प्रकार दिनेश्वर श्री सूर्य कवि शुक्र ग्रह और बुध (चंद्रतनय ) ग्रह के साथ प्रभात, मध्याह्न, संध्या आदि का विधान करता, तेज विकीणं करता, प्रतिदिन उदित होता है ।
टिप्पणी-राजा काव्य, शास्त्रादि-परिशीलनकर्ताओं के साथ समय व्यतीत करता था, अतएव उसका अभ्युदय हो रहा था। ज्योतिःशास्त्र के अनुसार उदय होते सूर्य के साथ शुक्र और बुध रहा करते हैं--'बुधशुको सदा पूर्वोत्तरराशिस्थौ ।' ___ साहित्यविद्याधरी के अनुसार यहाँ उपमा-श्लेष-सहोक्ति अलंकार हैं। दिनेश्वरस्य श्रीरिव श्रीर्यस्य सः-ऐसा विग्रह करने पर यहाँ निदर्शना अलंकार है और बुध, कवि द्वयर्थवाची हैं, अतः श्लेष भी है। इस प्रकार निदर्शना-श्लेष का संकर है ॥१७॥ अधो विधानात् कमलप्रवालयोश्शिरस्सु दानादखिलक्षमाभुजाम् । पूरेदमध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥ १८॥
जीवातु-अघ इति । कमलप्रवालयोः पद्मपल्लवयोः कर्मभूतयोः अधोविधानात् अधःकरणात् न्यक्करणादिति यावत् । तथा अखिलानां सर्वेषां