________________
नैषधमहाकाव्यम्
देशः । तनुः परं मूतिरेव सुवर्णमयी हिरण्मयी न किन्तु वागपि तथा सुवर्णमयी शोभनाक्षरमयीत्यर्थः । अनवलम्बे निरवलम्बे पथि परमाकाश एव पक्षपातिता पक्षपातित्वं किमु किं वेत्यर्थः । निपातानामनेकार्थत्वात् । अनवलम्वे निराधारे माशेऽपि सा पक्षपातिता स्नेहवत्तेत्यर्थः। अत्र तनुवाचोः प्रकृताप्रकृतयोः सुवर्णमयीति शब्दश्लेषः एवं पथि माशेऽपि पक्षपातितेति सजातीयसंसृष्टिः, तया चोपमा व्यज्यते ।। ५२ ।।
अन्वयः--ननु तावकी इयं तनुः परं सुवर्णमयी न किं वाक् अपि तथा अनवलम्बे पथि परं पक्षपातिता न, मादृशे अपि सा किमु ?
हिन्दी--निश्चय ही, तेरी यह देह ही सुवर्णमयी नहीं है, किंतु वाणी भी मी ही 'सुवर्णमयी' (शोभन वर्गों-अक्षरों, शब्दों; वाक्यों से युक्त ) है, निराधार पथ ( आकाश ) में ही तुम्हारी 'पक्षपातिता' (पंखों द्वारा यात्रा) नहीं है, वह पक्षपात ( अनुकूल भाव ) मुझ जैसे निर्गतिक व्यक्ति पर भी है । क्यों, है न?
टिप्पणी--पूर्वोक्त श्लोक में कथित रूप और वाणी के सौदर्य की पुष्टि । भाव यह कि दमयन्ती-प्राप्ति के विषय में आधारहीन, असहाय नल का सहारा अथवा आधार हंस ही है । मल्लिनाथ के अनुसार यहाँ 'सुवर्णमयी' और 'पक्षपातिता'-इन दो श्लेषों को सजातीय संसृष्टि है, जिससे उपमा व्यंजित होती है, विद्याधर ने श्लेष और उत्प्रेक्षा माने हैं ॥ ५२ ।।
भृशतापभृता मया भवान्मरुदासादि तुषारसारवान् । धनिनामितरः सतां पुनगुणवत्सन्निधिरेव सन्निधिः ।। ५३ ।।
जीवातु-भृशेति । भृशतापभृता अतिसन्तापभाजा मया भवांस्तुषारैः शीकरैः सारवानुत्कृष्टो मरुत् मारुतः सन् आसादि सन्तापहरत्वादिति भावः । तथा हि-घनिनां धनिकानां कुबेरादीनामितरः पद्मशङ्खादिः संश्चासौ निधिश्चेति सन्नि विः, सतां विदुषां पुनः गुणवतां सन्निधिः सान्निध्यमेव सन्निधिः महानिधिः । सन्तापहारित्वात् त्वमेव शिशिरमारतः, अन्यतस्तु दहन एवेति भाव: । दृष्टान्तालङ्कारः लक्षणं तूक्तम् ॥ ५३ ॥