________________
१४
नैषधमहाकाव्यम्
न्ताद् 'न पादमि'त्यादिना कर्जभिप्राय आत्मनेपदापवादः परस्मैपदप्रतिषेधेऽप्यकर्षभिप्रायविवक्षायां परस्मैपदे लटः शत्रादेशः। उदियाय उदिता, इणो लिट्, ततस्तस्मादेव निमित्ताद्दमयन्तीत्यभिधामाख्यां दधौ, दघातेलिट् ॥१८॥
अन्वयः-यतः असौ भुवनत्रयसुभ्र वां कमनीयतामदं तनुथिया दमयन्ती दियाय ततः 'दमयन्ती' इति अभिघां दधौ।
हिन्दी--क्योंकि यह ( भीमतनया ) तीनों भुवनों की सुनयनाओं के सौन्दर्य-गवं को तन की शोमा से दमन करती उत्पन्न हुई, इससे ( इसका ) 'दमयन्ती'-यह नाम रखा गया।
टिप्पणी-पूर्व श्लोक में दमयन्ती को त्रिलोक-सुन्दरियों में अप्रतिम बताया गया था. यहाँ उसी की एक प्रकार से पुष्टि की गयी है। विद्याधर ने यहां उत्प्रेक्षा का निर्देश किया है, किन्तु त्रिलोक-सुन्दरियों से दमयन्ती की श्रेष्ठता प्रतिपादित होने के कारण चंद्रकलाकार यहाँ व्यतिरेक अलंकार मानते हैं ।१८।
श्रियमेव परं धराधिपाद् गुणसिन्धोरुदितामवेहि ताम् । व्यवधावपि यां विधोः कलां मृडचूडानिलयां न वेद कः ॥ १९॥
जीवात-अथकविंशतिश्लोकैश्चिकुरादारभ्य दमयन्तीं वर्णयति-श्रिय मिति । हे नृप ! ताम् दमयन्तीं गुणसिन्धोः गुणसागरादधिपाद्भीमनरेन्द्रादुदितामुत्पन्नां श्रियं साक्षाल्लक्ष्मीमेव परं ध्र वमवेहि जानीहि, अवपूर्वादिणो लोटि 'सेहिरि'ति ह्यादेशे ङित्त्वान्न सार्वधातुकगुणः, संहितायाम् 'आद्गुणः' अत्र केवलावपूर्वस्य इणो ज्ञानार्थत्वादाप्रश्लेषे तदलाभात्, प्रश्लेषेऽपि 'ओमाङोश्चेति पररूपमिति केषाञ्चित्प्रक्रियोपन्यासो वृथा । प्रक्षाल्य त्यागः 'अवहीति वृद्धिरवद्ये'ति वामनसूत्रमप्यनाप्रश्लेष एव भ्रान्तिप्राप्तवृद्धिप्रतिषेधपरं गुण एव युक्त इति व्याख्यानादन्यथा 'ओमाङोश्चे'ति, पररूपमेव युक्तमित्युच्येत इति । न च देशव्यवधानान्न श्रीरेवेति वाच्यमित्याह-व्यवधौ व्यवधाने सत्यपि 'उपसर्गे घोः किरि'ति किप्रत्ययः मृडचूडानिलयां हरशिखाश्रयां कलां विघोरिन्दोरेव कलां को वा न वेद ? सर्वोऽपि वेदवेत्यर्थः, 'विदो लटो वेति वैकल्पिको णलादेशः । यथा हरशिरोगतापि कला चन्द्रकलव, तथा भीमभवनोदिताऽप्येषा श्रीरेवेति सौन्दर्यातिशयोक्तिः । अत्र श्रीकलयोः नृपमृडी वाक्यद्वये विम्वप्रति