________________
प्रथमः सर्गः
टिप्पणी-- करुणा को तीव्रतर करनेवाला तर्क । करुण रस, काव्यलिंग अलंकार ।।१४०।।
तवापि हाहा विरहात् क्षुधाकुलाः कुलायकूलेषु विलुठ्य तेषु ते । चिरेण लब्धा बहुभिमनोरथैर्गताः क्षणेनास्फुटितेक्षणा मम ॥ १४१ ॥ जीवात - - ननु मन्मृतौ कथं तेषां मृतिरत आह-तवापीति । हे प्रिये ! बहुभिर्मनोरथेचिरेण लब्धाः कृच्छ्रलब्धा इत्यर्थः, अस्फुटितेक्षणाः अद्याप्यनुन्मीलितेक्षणा मम ते पूर्वोक्ताः शिशवः तवापि न केवलं ममैवेति भावः । विरहाद्विपत्तेः क्षुधाकुलाः क्षुत्पीडिताः तेषु स्वसम्पादिते वित्यर्थः, कुलायकूलेषु नान्तिकेषु, 'कुलायो नीडमस्त्रियामित्यमरः । विलुठ्य परिवृत्य क्षणेन गताः मृतप्रायाः, हा हेति खेदे ।। १४१ ।।
११९
अन्वयः -- हा हा, बहुभिः मनोरथैः चिरेण लब्धा । अस्फुटितेक्षणाः मम तव अपि विरहात् क्षुधा आकुलाः तेषु कुलायकूलेषु विलुठ्य क्षणेन गताः । मनोरथ करके चिरकाल में प्राप्त जिनकी अभी ऐसे मेरे और तेरे न रह जाने से भूख से व्याकुल भीतर लोटते क्षण में मृतप्राय हो जायेंगे ।
हिन्दी - हाय, बहुत से
आँखें भी नहीं खुल पायी हैं, ( वे छोटे-छोटे बच्चे ) नीड
के
टिप्पणी- पूर्व श्लोक के संदर्भ में यह श्लोक भी है | नवजात पक्षिrasों की दृष्टि ठीक से देखने योग्य नहीं होती - 'अस्फुटितेक्षणाः' बच्चों के बहुत छोटे होने का द्योतक है । 'गता' का अर्थ 'गये' होता है, पर जो 'अस्फुटितेक्षणा: ' हैं, वे 'गताः ' कैसे हो सकते हैं ? विरोध- परिहार में 'गताः ' का अर्थ हुआ 'मृतप्राय' । कदाचित् इसी के आधार पर विद्याधर ने यहाँ विरोधाभास अलंकार का उल्लेख किया है । करुण रस ॥ १४१ ॥
सुता: कमाहूय चिराय चूङ्कृतैविधाय कम्प्राणि मुखानि के प्रति ? । कथासु शिष्यध्वमिति प्रमील्य सः स्रु तस्य सेकाद् बुबुधे नृपाश्रुणः ॥ १४२॥ जीवा - सुता इति । सुताः ! चूङ्कृतैश्चूङ्कारश्चिराय कं प्रति कमपि प्रति मुखानि कम्प्राणि चञ्चलानि विधाय कथासु शिष्यध्वं कथामात्रशेषा भवत । कुत्रापि पित्रोरदर्शनाद् म्रियध्वं प्राप्तकाले लोट्, मरणकालः प्राप्त
•