________________
१०४
नपधमहाकाव्यम् विधुरो दुःस्थोऽपि मनागीषत्कुतूहलाक्रान्तमनाः कौतुकितचित्तोऽभूत्, गृहीतकामोऽभूदित्यर्थः॥११९॥
अन्वयः--सः महीमहेन्द्रः एकान्तमनोविनोदिनं तं शकुन्तं क्षणम् अवेक्ष्य प्रियावियोगात् निर्भरं विधुरः, अपि मनाक कुतूहलाक्रान्तमनाः अभूत् ।
हिन्दी-इस धरती को इंद्र ( नल ) का मन वहाँ निर्जन में मनोविनोद करने वाले अथवा वहाँ एकांत वन में राजा का मन प्रसन्न करने वाले अथवा नियमपूर्वक अत्यन्त आह लाददायक उस पक्षी ( स्वर्णहंस ) को क्षण भर निहार कर प्रिया के पियोग के कारण अत्यन्त विह्वल होने पर भी थोड़ा-सा कुतूहल से आक्रांत हो गया। _ टिप्पणी-विचित्र पदार्थ प्रत्येक अवस्था में मन को आकृष्ट करते ही हैं । ऐसा ही नल के साथ हुआ, कौतुक से उसका चित्त भर उठा। विद्याधर के अनुसार अनुप्रास और विशेष अलंकार ।।११९।।।
अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयाऽनुगम्यते जनस्य चित्तेन भृशावशात्मना ॥ १२० ।।
जीवातु-कथमीदृशे चापल्ये प्रवृत्तिरस्य धीरोदात्तस्येत्याशङ्कय नात्र जन्तोः स्वातन्त्र्यं किन्तु भाव्यर्थानुसारिणी विवातुरिच्छव तथा प्रेरयतीत्याह-अवश्येति । अवश्यभव्येष्ववश्यं भाव्यर्थेषु विषये 'भव्यगेया'दिना कर्तरि यत्प्रत्ययान्तो निपातः, 'लुम्पेदवश्यमः कृत्ये' इत्यवश्यमो मकारलोपः, अनवग्रहग्रहा अप्रतिवन्धनिर्वन्धा निरङ्कुशाभिनिवेशेति यावत्, ‘ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यम' इति विश्वः । वेधसः स्पृहा विधातुरिच्छा यया दिशा धावति येनाध्वना प्रवर्त्तते तयैव दिशा भृशावशात्मनाऽत्यन्तपरतन्त्रस्वभावेन जनस्य चित्तेन तृणेन वात्या वातसमूह इव, 'पाशादिभ्यो यः' अनुगम्यते, वेधसः स्पृहा कर्म ॥ १२० ॥
अन्वयः-अवश्यभव्येषु वेधसः अनवग्रहग्रहा स्पृहा यया दिशा धावति तया जनस्य भृशावशात्मना चित्तेन तृणेन वात्या इव अनुगम्यते ।
हिन्दी-नियम से होने वाले शुभाशुभ कार्यों के विषय में विधाता की अबाध्य-निरर्गल प्रसार वाली इच्छा जिस मार्ग से भागती जाती है, उसी