________________
नैषधमहाकाव्यम्
गाहन इति शैत्योक्तिः, ईदृग्वनानिलोऽमुं नलमसेवत गुणवान् सेवकः सेव्यप्रियो भवतीति भावः ।। १०६ ॥ ।
अन्वयः--लतावलालास्यकला गुरुः तरुप्रसूनगन्धोत्करपश्यतोहरः मधुगन्धवारिणि प्रणीतलीलाप्लवनः वनानिलः अनुम् अमेवत ।
हिन्दो-वल्लरी रूप कामिनियों को नृत्य कला का शिक्षण देनेवाले गुरु, वृक्षों के फूलों की गंध आँख-देखते उड़ाने वाले चोर, पुष्पमधु से सुगंधित जल में जलक्रीडा ( विहार ) करनेवाले ( इस प्रकार मंद, सुगंध, शीतल ) वन-समीर ने नल की अभ्यर्थना की।
टिप्पणी--वन में भी राजा की अभ्यर्थना । तुलनीय-पृक्तस्तुषारगरिनिझंराणामनोकहाकम्पितपुष्पगन्धी । तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिपेवे ॥ ( रघु० २।१३ )। विद्याधरने अनुप्रास-रूपक अलंकारों का निर्देश किया है, चंद्रकलाकार ने रूपक-समासोक्ति भाव के अगांगिभाव संकर का।
अथ स्वमादाय भयेन मन्थनाच्चिरत्नरत्नाधिकमच्चितं चिरात् । निलीय तस्मिन्निवसन्नपांनिधिवने तडागो ददृशेऽवनीभुजा ॥१०॥
जीवात--अथेति । अथ वनालोकनानन्तरं मन्थनाद्भयेन धनार्थ पुनर्मथिष्यतीति भयादित्यर्थः । चिरादुच्चितं सञ्चितं चिरत्नं चिरन्तनं 'चिरपरुत्परादिभ्यस्त्नो वक्तव्य' इति त्नप्रत्ययः । तच्च तद्रत्नाधिकं श्रेष्ठवस्तु भूयिष्ठं चेति चिरत्नरत्नाधिकं 'रत्नं स्वजाती श्रेष्ठेऽपी'त्यमरः । स्वं धनमादाय तस्मिन् वने निलीयान्तर्धाय निवसन् वर्तमानोऽपान्निधिरिवेत्युत्प्रेक्षा। तेन नलेन तडागः सरोविशेषोऽवनीभुजा राज्ञा ददृशे दृष्टः ॥ १०७ ॥
अन्वयः-अथ अवनीभुजा मन्थनात् भयेन चिरात् उच्चितं स्वं चिरत्नरत्नाधिकं आदाय तस्मिन् वने निलीय निवसन् अपां निधिः इव तडागः ददृशे ।
हिन्दी--तत्पश्चात् राजा ने मन्थन के डर से चिरकाल से संचित ( वृद्धि को प्राप्त ) अपने पुरातन प्रचुर रत्नों को लेकर उस वन में छिपकर रहते हुए जलनिधि के सदृश सरोवर को देखा।
टिप्पणी-मंथन करके कहीं ये रत्न भो न निकाल लिये जायं - इस डरसे