________________
प्रथमः सर्गः
मण्डलासनमित्यर्थः । 'बौद्धाः स्वकर्मानुष्ठाने प्रायेण मण्डलानि कुर्वन्ति' इति प्रसिद्धिः ॥ ७१॥
अन्धयः-तत्य नृपस्य चमूचराः सैन्धवाः सादिनः जिनोक्तिषु श्राद्धतया इव तं विहारदेशम् अवाप्य भूरि तुरङ्गमान् अपि मण्डलीम् अकारयन् ।
हिन्दी-उस राजा की सेना में चलनेवाले घुड़सवारों ने मानों 'जिन' ( जैन धर्म के उपास्य ) के वचनों में श्रद्धा रखने के कारण ही उस विहारस्थल को प्राप्त कर अनेक अश्वों को भी जिस प्रकार जैन साधक मंडली बनाकर अवस्थित होते हैं, उसी प्रकार मंडल बनाकर चलाया ( मंडलाकार घुमाया )।
टिप्पणी--अश्व संचारण के कौशल का वर्णन। जैन संप्रदायी स्वकर्मअनुष्ठान में मंडल बनाया करते हैं, ऐसी मान्यता है । उत्प्रेक्षा ।। ७१ ॥ द्विपद्भिरेवास्य विलचिता दिशो यशोभिरेवाब्धिरकारि गोष्पदम् । इतीव धारामवधायं मण्डलीक्रियाश्रियाऽमण्डि तुरङ्गमैः स्थली ॥७२॥
जीवात-द्विषद्धिरिति । अस्य नलस्य द्विषद्भिरेव पलायमानैरिति भावः दिशो विलचिताः । अस्य यशोभिरेवाब्धिः गोः पदं गोष्पदमकारि गोष्पदमात्रः कृतः, 'गोष्पदं सेवितासेवितप्रमाणार्थे'इति सुडागमषत्वयोनिपातः । इतीव इति मत्ववेत्युत्प्रेक्षा, अन्यसाधारणं कर्म नोत्कर्षाय भवेदिति भावः । तुरङ्गमर्धाराङ्गति जातावेकवचनं पञ्चापि धारा इत्यर्थः । 'आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् । गतयोऽमूः पञ्च धारा' इत्यमरः । अवधीर्य्य अनादृत्य मण्डली क्रियाश्रिया मण्डलीकरणलक्ष्म्या मण्डलगत्यवेत्यर्थः । स्थली अकृत्रिमा भूः 'जानपदे'त्यादिना अकृत्रिमार्थे ङीप्, अमण्डि अभूषि । मडि भूषायामिति धातोर्ण्यन्तात् कर्मणि लुङ्, इदित्त्वान्नुमागमः ॥ ७२ ॥
अन्वयः--अस्य द्विषद्भिः एव दिशः विलचिताः अस्य यशोभिः एव अब्धिः गोष्पदम् अकारि-इति इव तुरङ्गमैः घाराम् अवधीयं मण्डली क्रियाश्रया स्थलो अमण्डि ।
हिन्दी-इस ( नल ) के शत्रुओं ने ही ( प्राणरक्षार्थ, भय से दिशाओं का लंघन कर दिया है, इसके यशा समूह ने ही समुद्र को गोखुर-प्रमाण का गतं
५ नै० प्र०