________________
प्रथमः सर्गः अन्वयः--ततः 'प्रतीच्छ, प्रहर'-इति भाषिणी परस्परोल्लासितशल्यपल्लवे नलस्य नासीरगते सादिबले कुतूहलात् मृषा मृधं वितेनतुः ।
हिन्दी-पुर से बाहर निकलने के पश्चात् 'मेरा शस्त्र समालो, प्रहार करो, ऐसा कहती अन्योन्य पर पल्लव तुल्य शस्त्रों को उठाती (किन्तु आघात न करती नल की अग्रभाग में चलती दो अश्व सेनाओं ने केवल कुतूहल के लिए झूठे युद्ध का प्रदर्शन किया ।।६८।।
टिप्पणी--सैनिकों के उत्साह का वर्णन । अनुप्रास और उपमा । प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् । इतीव वाहैनिजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥६९॥
जीवातु--प्रयातुमिति । इयं घरा भूः समुद्रातिरिक्तेति भावः । अस्माकं प्रयातुं प्रस्थातुं कियत् पदं गन्तव्यं स्थानं किञ्चित्पर्याप्तमित्यर्थः । तस्मादम्भोघिरपि स्थलायतां स्थलवदाचरतु, भूरेव भवत्वित्यर्थः । 'कर्तुः क्यङ् सलोपश्चेति क्यङ्प्रत्ययः । इतीवेति । इतीव इति मत्वेत्यर्थः । इति नैव गम्यमानायत्वादप्रयोगः, अन्यथा पौनरुक्त्यात् । क्रियानिमित्तोत्प्रेक्षा । निजवेगेन दर्पितः सजातदः वाहनलाश्वः पयोधिरोधक्षमं समुद्रच्छादनपर्याप्तं रज उत्थितमुत्थापितं तथा सान्द्रमिति भावः ।। ६९ ॥ __ अन्वयः-इयं धरा अस्माकं प्रयातुं कियत् पदम्, तत् पयोधिः अपि स्थलायताम्-इति इव निजवेगदर्पितः वाहैः पयोधिरोधक्षम रजः उत्थितम् ।
हिन्दी-'यह धरती हमारे संचरण के लिए कितने पग है ? ( छोटी है ), सो उस पयोधि समुद्र को भी स्थल बना दिया जाय'--मानो यही सोच कर अपनी गति के दपं में चूर्ण घोड़ों ने समुद्र को भी पाटने में पर्याप्त ( प्रभूत ) धूल उड़ा दी।
टिप्पणी-बहुत से घोड़ों के एक साथ सरपट दौड़ने से उठी धल और घोड़ों के उत्साह का चित्रण । क्रिया निमित्ता उत्प्रेक्षा, अनुप्रास ॥६९।।
हरेर्यदक्रामि पर्दककेन खं पदेश्चतुभिः क्रमणेऽपि यस्य नः । त्रपा हरीणामिति नम्रिताननैर्त्यवति तैरर्धनभःकृतक्रमैः ॥७०॥
जोवातु-हरेरिति । यत् खमाकाशं हरेविष्णोरेककेन एकाकिना 'एकादाकिनिच्चासहाये' इति चकारात् कन्प्रत्ययः पदा पादेन 'पादः पदज्रिश्चर