SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः विज्ञायत इत्यर्थः, देवानुकूल्ये किं दुष्करमिति भावः । तत्रानङ्गपौष्पयोः कञ्चुकं भिन्नमिति विरोधः, तस्य विलासेनाभासीकरणाविरोधाभासः, स च धैर्यकञ्चकमिति रूपकोत्थापित इति तयोरङ्गाङ्गिभावेन सङ्करः ॥ ४६ ॥ अन्वयः-अनेन भैमी घटयिष्यतः विधेः अबन्ध्येच्छतया तत् तथा व्यलासि यत् पौष्पैः अनङ्गमार्गणः तत् तादृक् अस्य धैर्यकञ्चकम् अभेदि।। हिन्दी--इस ( काम ) ने भीमजा को बनाने वाले विधाता की अमोध इच्छा के कारण वह वैसा (धैर्यनाश कार्य ) कर लिया, जो कि फूलों के कामबाणों के उस ( नल ) उतना दृढ़ वह धैर्यरूपी कवच विदीर्ण कर दिया। टिप्पणी-'तत् तादृगनङ्गमागणैः'-पदन्यास करने का अर्थ हो जायेगा'उस प्रकार के फूलों के कोमल बाणों से' । 'अनङ्ग' शब्द के प्रयोग से यह भी संकेतित होता है कि दुःसाहसी होने पर भी डर कर काम अप्रत्यक्षतः आघात कर रहा था । यह भी भाव निकलता है कि विधाता की इच्छा से असंभव भी संभव है, कि नल का दृढ़ घर्य भी अदेही के कोमल बाणों से विदीर्ण हो गया । दृढ़ का विदीर्ण हो जाना असंभव है, यह विरोध है जो विधि की 'अबन्ध्येच्छता' से सम्पादित हो गया अतः विरोधाभास और 'धयंकञ्चुक में रूपक' इस प्रकार मल्लिनाथ के अनुसार यहाँ विरोधाभास-रूपक का अगागिभाव संकर है। विद्याधर अनुमान और विरोध अलंकार मानते हैं ॥४६॥ किमन्यदद्यापि यदस्तापितः पितामहो वारिजमाश्रयत्यहो। स्मरं तनुच्छायतया तमात्मना शशाकशते स न लयितुं नलः॥ ७॥ जीवातु--अथ विधिमपि जितवतः किं विध्यपेक्षयेत्याशयेनाह-किमिति । किमन्यत् अन्यत् किमुच्यते, पितामहो विधिरपि तस्य स्मरस्यास्त्रस्तापितः सन्तापित: अद्यापि वारिजमाश्रयति तस्य पद्मासनत्वादिति भावः । सर्वनीतेरपचारश्च गम्यते, अहो विधेरपि स्मरविधेयत्वमाश्चर्यम् । पितामहतार्पिन स्मरं स नलः आत्मनस्तनो छायेव छाया कान्तिर्यस्य तस्य भावस्तत्ता तया तनुच्छायतया तनोश्छाया अनातपस्तनुच्छाया तत्तयेति च गम्यते 'छाया त्वनातपे कान्ताविति'वैजयन्ती। लवितुं न शशाक इत्यहं शङ्के, न हि स्वच्छाया लचितुं शक्या इति भावः । अत्र स्मरलङ्घने पितामहोऽप्यशक्तः किमुत नल' इत्यर्था
SR No.009566
Book TitleNaishadhiya Charitam
Original Sutra AuthorHarsh Mahakavi
AuthorSanadhya Shastri
PublisherKrishnadas Academy Varanasi
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy