SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ६१ बाद में होने पर ह्रख दीर्घ हो गया है। 'प्रकृत्यादिभ्यः उपसंख्यानम्' से सुखेन में तृतीया है। चकोसति चकास् + लट, अन्यपुरुष, बहुवचन । टि०-(१) प्रजापालन में तत्पर दुर्योधन अन्न की वृद्धि के लिए अपने राज्य में सिंचाई के साधनों-कुओं, नहरों, जलाशयों इत्या दे का निर्माण करा रहा है। सिंचाई की समुचित व्यवस्था हो जाने से प्रचुर अन्न की उपज हो रही है। किसान लोग अब वर्षा के जल पर निर्भर नहीं है। कृषि-फर्म सुखसाध्य और लाभप्रद हो गया है। अन्न की विपुलता होने के कारण प्रजा सुखी है, सन्तुष्ट है। प्रजा दुर्योधन में अनुरक्त है, अतः उसको पराजित करना सरल न होगा। उसको पराजित करने के लिए विशेष प्रयत्न की आवश्यकता है। (२) 'अकृष्टपच्या इव' में उपमा है । कतिपय विद्वान् उत्प्रेक्षा अलंकार बतलाते हैं । घण्टापथ-सुखेनेति । चिराय तस्मिन् दुर्योधने क्षेमं वितन्वति क्षेमकरे सति । देवः पर्जन्यः माता येषां ते देवमातृकाः वृष्ट्यम्बुजीविनो देशाः ते न भवन्ति इति, 'अदेवमातृका' नदीमातृका इत्यर्थः । 'देशो नद्यबुम्वृष्ट्यम्बुसम्पन्नब्रीहिपालितः । स्यान्नदीमातृको देवमातृकाश्च यथाक्रमम्।।' इत्यमरः । एतेनास्य कुल्यादिपूर्तप्रवर्तकत्वमुक्तम् । कुरूणां निवासाः कुरवो जनपदविशेषाः। कृष्टेन पच्यन्ते इति कृष्टपच्याः । 'राजसूय०'-इत्यादिना कर्मकर्तरि क्यप्प्रत्ययान्तो निपातः । तद्विपरीता अकृष्टपच्याः इध । कृषिर्येषामस्तीति कृषीवलाः तैः कृषीवलैः । कर्षकैरित्यर्थः । 'रजः कृषि०' इत्यादिना वलचप्रत्ययः 'वले' इति दीर्घः । सुखेन अक्लेशेन लभ्या लब्धुं शक्याः सस्यसम्पदो दधतो धारयन्तः । 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । चकासति सर्वोत्कर्षण वर्तन्ते इत्यर्थः । 'अदभ्यस्तात्' इति झेरदादेशः । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा | सम्पन्नजनपदत्वादसन्तापकरत्वाच. दुःसाध्योऽयमिति भावः ।। १७ ॥ उदारकोर्तेरुदयं दयावतः प्रशान्तबाचं दिशतोऽभिरक्षया। स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥१८॥ अ०-उदारकोतः दयावतः अभिरक्षया प्रशान्तबाधम् उदयं दिशतः वसूपमानस्य अस्य गुणैः उपस्तुता मेदिनी स्वयं वसूनि प्रदुग्धे ।
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy