SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४ कादम्बरी तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्त-तरल-तारको विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्, उच्छुष्कतालुरात्मप्रतीकाराक्षमः त्रास-सस्त-सन्धि-शिथिलेन पक्षपुटेनाच्छाद्य मां तत्कालोचितं प्रतीकारं मन्यमानः स्नेहपरवशो मद्रक्षणाकुल: किंकर्तव्यताविमूढः क्रोडविभागेन माममवष्टभ्य तस्थौ। असावपि पापः क्रमेण शाखान्तरैः सञ्चरमाणः कोटरद्वारमागत्य जीर्णासितभुजङ्गभोगभीषणं प्रसार्या विविध-वन-वराह-वसा-विस्रगन्धिकरतलं कोदण्ड-गुणा-कर्षणनो हन्तव्या" इति निवारणं कुर्वत इव, अत्रोत्प्रेक्षाऽपह्नतिश्च । प्रतीकाराऽसमर्थान् = प्रतिकरणं प्रतीकारः, “उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति बाहुल्येन दीर्घत्वम् । प्रतीकारे ( वनिवृत्त्युपाये ) असमर्थान् ( अशक्तान ), एककतयाः = एकम् एकं कृत्वा, फलानि इव = सस्यानि इव, उपमा । तस्य = पूर्वोक्तस्य, वनस्पतेः = शाल्मलीवृक्षस्य, शाखान्तरेभ्यश्च = स्कन्धाऽभ्यन्तरेभ्यश्च, चकारपाठेन अवरोहणाऽनन्तरं कोटराऽन्तरेभ्यश्च = निष्कुहाऽभ्यन्तरेभ्यश्व इति ज्ञायते शुकशावकान् = कीरशिशुन्, अग्रहीत् = गृहीतवान्, अपगताऽसुंश्च = विगतप्राणांश्च, कृत्वा = विधाय, क्षितौ = भूमौ, अपातयत् = अक्षिपत् ।। तातस्त्विति । तातस्तु = पिता तु, महान्तम् = उत्कटम् , अकाण्डे एव = अनवसरं एव, "काण्डोऽस्त्री दण्डबाणाऽर्ववर्गाऽवसरवारिषु ।" इत्यमरः । प्राणहर = जीवनहारिणम्, अप्रतीकारं% निवारणोपायरहितम्, उपप्लवम् = उपद्रवम्, उपनतं = प्राप्तम्, आलोक्य = दृष्टा, द्विगुणतरोपजातवेपथुः= द्विगुणतरम् ( वारद्वयं यथा तथा ) उपजातः ( उत्पन्नः ) वेपथुः ( कम्प: ) यस्य सः । मरणमयात् = मृत्युभीतेः, उद्भ्रान्ततरलतारकः = उद्भ्रान्ते (चञ्चले ) तरले ( भास्वरे ) तारके ( कनीनिके) यस्य सः, "तरले भास्वरे चले" इति हैमः, "तारकाऽक्षण: कनोनिका" इत्यमरः । विषादशन्यांविषादेन ( खेदेन ) शून्याम् ( हतप्रभाम् ), अश्रुजलप्लुताम् = अश्रुजलेन ( अस्रसलिलेन ) प्लुतां ( व्याप्ताम् ), तादृशीं दृशम् ( नेत्रम् ) इतस्ततः = यत्र तत्र, दिक्षु = आशासु, विक्षिपन् = प्रेरयन्, उच्छुष्कतालुः उच्छुष्कम् ( अतिशयशोषयुक्तम् ) तालु ( काकुदम् ) यस्य सः । आत्मप्रतीकाराऽक्षमःआत्मनः ( स्वस्य ) प्रतीकारः ( आपन्निवृत्यपायः ) तस्मिन् अक्षमः ( असमर्थः ) सन्, त्राससस्तसन्धिशिथिलेन = त्रासात् ( भयात् ) स्रस्ताः ( शिथिला: ) ये सन्धयः ( अस्थिबन्धाः ) तैः शिथिलेन (श्लथेन), तादृशेन पक्षसम्पुटेन -छदसम्पुटेन, माम्, आच्छाद्य = आवृत्य, तत्कालोचितं = तत्समययोग्यं, विधिमितिशेषः । मन्यमानः = जानानः, स्नेहपरवश:=प्रेमवश्यः, मद्रक्षणाकुल:= मद्रक्षणे ( मद्गोपने ) आकुल: (व्यग्रः), किंकर्तव्यताविमूढः = किंकर्तव्यतायाम् ( इदानीं किं कर्तव्यमिति विघयतायाम् ) विमूढः ( अत्यनभिज्ञः ), तात्कालिककर्तव्यनिश्चयाऽसमर्थ इति भावः । क्रोडमागेन मुजाऽन्तरांऽशेन, माम्, अवष्टभ्य = अवलम्ब्य, तस्थौ= स्थितः । असावपोति । असो=जरच्छबरः, अपि । पापः = अपुण्यकर्मा, शाखान्तर:=विटपान्तरः, संचरमाणः = संचरणं कुर्वन्, कोटरद्वारं =निष्कुहद्वारम्, आगत्य = एत्य, "तातं गतासुम् अकरोत्" इत्यत्र सम्बन्धः । जीर्णाऽसितेत्यादि: =जीर्णः (जरठः ) असितः (कृष्णवर्णः ) यो पिताजी महान् प्राणहारी तथा प्रतीकारसे रहित उस उपद्रवको अकस्मात् आये हुए देखकर द्विगुण कम्पपाले होकर मृत्युके भयसे चञ्चल और चमकीली पुतलियोंवाले होकर खेदसे कान्तिहीन आँसुओंसे भरे हुए नेत्रोंको दिशाओंमें इधर-उधर डालते हुए अत्यन्त शुष्क तालुवाले होकर अपनी आपत्तिको हटानेमें असमर्थ होते हुए त्राससे शिथिल सन्धिबन्धोंसे शिथिल अपने पंखोंसे मुझे ढककर उस समयके योग्य विधि समझकर स्नेहके अधीन होकर मेरे रक्षणमें आकुल होते हुए किंकर्तव्यतामें विमूढ़ होते हुए बाहोंके मध्यभागसे मुझे ढककर स्थित हुए। उसे हत्यारे पापीने भी श खाओं के बीचसे चलकर कोट रके द्वारमें आकर जीर्ण कृष्ण सर्पके शरीरके समान, भयङ्कर-अनेक जङ्गली सूमरों
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy