________________
में समतासागरचरितम् +000-
- १३९
4 १४०
e0
%antra
- समतासागरचरितम् ।
धर्मध्यानस्यावसर आगतः । अत्र कर्मनिर्जराऽर्जनीया ।। संसारे जन्म त्वाधिव्याध्युपाधिकेन्द्रस्थानम् । तथापि तेनैव जन्मना प्रसङ्गोचितधर्मध्यान-शुभभावना-तत्त्वचिन्तनोदासीनपरिणामेषु यदि रमणता साध्येत तदा तदेव जन्म सुलब्धं भवति । इदानीं त्वद्यपर्यंतकृतसाधनादेवगुरुपर्युपास्तिपरिणामदर्शनावसर आगतोऽस्ति । ततस्तत्र मा मूढा भवत। ८) अमदावाद, श्रावण कृ.६
निद्राऽनागमोपद्रवो ज्ञातः । तत्प्रतिकारार्थं दैवसिकप्रतिक्रमणं प्रागेव कर्त्तव्यम् । मनसि न केचिचिन्ताविचारा । आनेतव्याः । प्रशान्तचित्तेन दृष्टिसन्मुखमनन्तसमवसरणादि-: कमालम्बनीकृत्य केवलं जापमाला गणयितव्या । तत्र यदि निद्रा आगच्छति तदा झटिति स्वप्तव्यम् । निद्रागमपूर्व तीर्थयात्राभावनाऽपि प्रयोक्तव्या । यतिदिनचर्यायामयं विधिरपि दर्शितः । सिद्धगिरौ तलहट्टिकाया उपर्यारोहणं, प्रतिस्थलस्पर्शनं, त्रिप्रदक्षिणाकरणमित्यादिकं भावनीयम् । ९) अमदावाद, का.शु.१३
युष्माकं स्थितिस्तीवाशातोदयपूर्णाऽस्ति । किन्तु खम्भातनगरे हस्तपाकपीडावसरे युष्माभिरखण्डा समाधिभृता, तत इदानीमपि समाधिधरण उत्साहो मन्दो न कर्त्तव्यः।। युष्माभिस्तु प्रभूतं पठितम् । दृष्टिसन्मुखं नरकादिदुःखानि द्रष्टव्यानि । वीरप्रभ्वादिमहापुरूषैः सोढानामुपसर्गाणामसाता हीनतरा नाऽसीत् । एतत्सर्वं मनसि धारयित्वा पूर्वभवक्षतिपरिमार्जनरुपाशाताकर्मोदये का बिभीषिका ?
१०) समाधिदायकं प्रेरणामृतम्
'सावधाना भवत । जीवनपर्यन्तं संयमसाधना कृतातत्त्वभ्यासः कृतः । अधुना परीक्षाऽवसर आगतः । तत्र सुसमाधिर्धारणीया । वेदना तीव्रतराऽस्ति । परन्तु : तद्वियोगचिन्तार्तध्यानाभ्यां तन्नाशो न भविष्यति, प्रत्युत नूतनकर्मबन्ध एव स्यात् । आरोग्यनियमपालने सत्यपि * पीडागमो निकाचितकर्मोदयं सूचयति । सस्तु पीडां दत्त्वा पलायते, आत्मनस्तावान्कर्मकचवरं दूरीकरोति, एतस्याऽऽनन्दोऽनुभवनीयः ।
'भो पद्मविजयाः ! युष्माभिस्तु जीवने प्रभूतं सोढम्, : प्रसन्नतया सोढम्, सहने यूयं निष्णाताः सञ्जाताः ।। कर्मप्रहारान्प्रति वक्षःपृष्ठौ सारवन्तौ कृत्वा कर्ममहाराजं कथयत यत्- 'यथेच्छमागन्तव्यं त्वयाऽहं सहनार्थमेवोपविष्टोऽस्मि, त्वं तु ममेषदपि हानि सम्पादयितुमसमर्थः । यतो मत्सकाशे धर्मश्रद्धाचारित्र-देवगुरुकृपा वर्मरुपाः सन्ति।
इदमपि विचिन्तनीयं यदेतानि कर्माण्यस्माभिर्बद्धानि । बन्धसमये यदि शूरवीरता प्रदर्शिता तर्हि तद्विपाकसहने किमर्थं कातरता ? यघृणं कृतं तर्हि तन्निष्क्रयार्थ सावधानेन भवितव्यम्। वस्तुतस्तु वयं पीडां तिरस्कुर्मः, किन्तु तत्कर्मोपार्जनसमयेऽस्मदात्मा यासु मलिनविचारवाणीप्रवृत्तिषु पतितस्ता न जुगुप्सामहे। एतादृगवसरे विचिन्तनीयं त्विदं यत्- 'अहो! ? पूर्व पापकरणवेलायामहं कीदृगधमो निर्लज्जो निर्दयश्चाभवम् ?? देवगुरुधर्मान्विस्मृतवान्, धिग् ! मां पापात्मानम् ।