________________
में समतासागरचरितम्
-
- १३७
4 १३८
orkatarkar
समतासागरचरितम् ।
NA
कर्त्तव्यम्। विविधा वैराग्यभावनाः पुनः पुनर्भावयितव्याः ।। ३) अमदावाद, कालुशीपोल, भा.व.३
स्वास्थ्यस्याचारुता ज्ञाता । मा विह्वला भवत । वनवासिनरवदस्माभिरपि कर्मबन्धनबद्धैरिदमवधार्य यदत्र तु विषमतैव स्यात्, समता तु कुतः ? ४) अमदावाद, अषाढ कृष्ण ७
युष्माकमस्वास्थ्योदन्तं ज्ञात्वा चिन्ता जायते । मा कुविकल्पान्कुरुत । बद्धकर्मफलानुभवनेऽप्रमत्तात्मनः कुतः कुविकल्पाः ? श्रीअर्हदेवानां शासनं प्राप्तं तत्महा-पुण्योदयं । मत्वाऽऽरोग्यहानि तुच्छां गणयध्वम् । साधकस्य परीक्षाप्रसङ्गा आत्मसुवर्णशुद्धिकारकाग्नितापसमानाः सन्ति। त उत्तरणीयाः । तत्त्वदृष्टिदीप्तिरवश्यं वय॑ति । आगामि-दिव्यदर्शनभागे । 'धीरतायै बोधः' विषयो मननपूर्वकं पठनीयः।
महापुरुषाः रोग विना भयङ्करोपसर्गानसहन्त । अस्माभिस्तु स्वकृतकर्मजन्यरोगाः सोढव्याः । तेषां सहर्ष सहनस्य सत्त्वं धर्त्तव्यम् । आत्मनो निर्विकारं निरासङ्गं नीरोगं स्वरुपं भावनीयम् । चित्तस्वास्थ्यसदृशमन्यदारोग्यं जगति न विद्यते। यदि तद्विद्यते तर्हि शरीररोगस्य तु का गणना ? तत्त्वभावनासु मग्नैर्भूत्वौषधोपचाराः कर्त्तव्याः ।। ५) अमदावाद, कालुशीपोल, मा.शु.३
आध्यात्मिकोपायेषु विशेषेण लक्षितव्यम् । यूयं प्राज्ञाः । स्थ । अधिकं किं लेखनीयम् भवेत् ? किन्तु देवाधिदेवं
प्रति विकसन्समर्पणभाव एतत्स्थितावतीवोपयोगी भविष्यति।
आन्तरपरिणतिरतीवोचैः सम्पादनीया यत् 'सर्व' समीचिन-1 महत्प्रभावेणैव सिध्यति । अतो निरन्तरं प्रभुसमीपे प्रार्थना कर्तव्या- 'भो नाथ ! तव कृपया सर्वं समीचिनं भविष्यति'इति मम श्रद्धा प्रतिदिनं वर्धमाना भवतु ।' ६) अमदावाद, श्रावण कृ.११
पत्राणि मीलितानि । निद्रा नागच्छतीति ज्ञातम् । तदुपचारार्थं च स्वपनसमये धारणां हृदये स्थिरीकृत्य 'ॐ ह्रीं अर्ह श्री शंखेश्वरपार्श्वनाथाय नमः' इति मन्त्रस्य जापः कर्त्तव्यः । हृदये जिनबिम्बं द्रष्टव्यम् ।
अन्यविकल्पान्निरुध्य कर्मविपाक-अर्हदुपसर्गभवितव्यता-आत्मनैश्चयिकस्वरूपादि-सूक्ष्मचिन्तनं कर्त्तव्यम्। ‘एगो मे सासओ अप्पा' इति वृत्तं परिभावनीयम् । एतत्संयोगेषु सत्त्वमतीव विकसितव्यम् । भूतपूर्वा भूयमाना चाराधना नैव निष्फलीभवति । शेषा चाराधना नात्रैव पूर्णीभविष्यति किन्त्वनेकजीवनसाधनाभिः पूर्णीभविष्यति ।
प्रणिधानप्रवृत्तिविघ्नजयसिद्धिविनियोगसङ्कलनाया श्चिन्तनेन विषमसमस्यासमाधानमाराधनारहस्यं च ज्ञानगोचरी भविष्यति । उपर्युक्तानां पञ्चशुभाशयानां विचारणायै योगविंशिकाप्रथमश्लोकटीकोपयोगपूर्वकं विलोकनीया ।। ७) भावनगर, फाल्गुन कृ.९
युष्मत्स्वास्थ्याचारुताज्ञानेन चिन्ता जायते । इतस्तूर्णं विहृत्य तत्रागमनाय मनसि निर्धारः कृतोऽस्ति ।। योग्या उपचारा प्रवर्त्तितव्याः, अयं तु विपाकविचय