________________
में समतासागरचरितम् -40-yantarctor- १३५
4 १३६ gankraparkripart- समतासागरचरितम्
५) सामण्णमणुचरंतस्स कसाया जस्स उक्कडा हुंति ।
मन्नामि उच्छुपुप्फ व निप्फलं तस्स सामन्नं ॥ *६) इक्कं पंडियमरणं छिंदई जाई सयाई बहुआई ।
इक्कं वि बालमरणं कुणइ अणंताई दुःक्खाई ।। ७) धीरेण वि मरियव्वं काउरिसेण वि अवस्स मरियव्वं ।।
ता निच्छियंमि मरणे वरं खु धीरत्तणे मरिउं ।। १) दुःखवत् सुखमपि अतर्कितमागच्छति, अतो मूढतां
त्यक्त्वा धर्मे एव मतिं कुरुध्वम् ।। २) ३) ४) 'लघुकर्मी चरमशरीर्यनन्तवीर्यशाली देवेन्द्रनतः
सर्वोपायविधिज्ञस्त्रिलोकगुरुः श्रीमहावीरोऽपि यदि गोशालकाद्यधमजनकृतमहाघोरोपसर्गपरिषहान् प्रसन्नतया विसोढवाँस्त स्माभिरवश्यसोढव्यानि कर्कशकर्माणि कथं सहर्ष न सोढव्यानि' इति भावयन्नुपसर्गपरिषहान्सहस्व
समतया। ५) श्रामण्यं पालयतो यस्य कषाया उत्कटा भवन्ति तस्य
श्रामण्यमिक्षुपष्पमिव निष्फलं भवतीत्यहं मन्ये । ६) एकं पण्डितमरणमनेकशतजन्मोच्छेदं करोति, एकं ।
बालमरणमनन्तानि दुःखानि जनयति । ७) धीरेणापि मर्त्तव्यं, कातरेणापि मर्तव्यं, ततो यदि मरणं
निश्चितमस्ति तर्हि धीरमरणमेव सर्वश्रेष्ठम् ।
समाधिसाधकानि प्रेरणापत्राणि दीर्घकालीनवेदनायुक्तव्याधौ पद्मविजया अगाधशास्त्रबोधान्तरजागृतिप्रतापेनाखण्डा समाधिं धृतवन्तः । तेऽनेकशोगुरुदेवान्प्रेरणावचनाप्रदानायाभ्यार्थयन् । पूज्यगुरुदेवा अप्यनेकशः प्रेरणाः प्रोत्साहनं समाधिदायकहितशिक्षाश्चार्पितवन्तः। तान्यत्र प्रदर्श्यन्ते । तत्पूर्व गुरुदेवैस्तेषामुपरि लिखितेभ्यः पत्रेभ्यः प्रेरणावचनामृतान्यत्र प्रस्तूयन्ते । १) अमदावाद, का.शु.१२/१
विनयादिगुणोपेतमुनिश्रीपद्मविजयं प्रत्यनुवन्दनादि । विश्रामेण सह समाधिकृतेऽपि विशेषेण यतितव्यम् । कर्मोदयं सोदवा तद्भारमल्पीकर्त्तव्यम् । अतो महर्षय इव कर्मवेदनमुत्सवरुपं मन्तव्यम् । शुभाध्यवसायपरिणतिरुच्चैर्धर्तव्या ।। यूयं सर्वविरतिं प्राप्ताः। अतश्चेतनाचेतनमहाविवेकस्याध्यात्मचिन्तनागाधाभ्यासस्य चानुकुल्यं प्राप्तम् । यदि पुद्गलं स्वीयं कार्यं करोति तस्माभिः स्वीयं कार्य कथं विस्मर्त्तव्यम्? २) अमदावाद, का.शु.३
आन्तराशुभपरिणतिसंयमनं, अर्हद्गुरुदेवाचिन्त्यप्रभावं प्रति प्रबला श्रद्धा, उत्पादव्ययध्रौव्यमहासत्ताया विश्वविश्वे साम्राज्यं, महापुरुषैाधिषु घोरोपसर्गपरिषहेषु च धृतं भेदज्ञानं त्यक्तं देहाध्यासं इत्यादिचिन्तनेषु चित्तमेकाग्रं कर्त्तव्यम् ।
शरीरममत्वाद्वयाधिदशायां मनस्तत्रैव भ्रमति। तत्प्रतिकृत्यर्थं प्राथमिकाभ्यासरूपेण श्रीनमस्कारमन्त्राक्षरेषु मनः स्थिरीकर्तव्यम्, नमस्कारमन्त्रैकैकाक्षरस्य पृथ'पृथग्दर्शनं
29