________________
में समतासागरचरितम् -Matarafamitractor- १४१
* १४२
generation- समतासागरचरितम् ।
आरोग्यं वा रोगो वाऽनुकूलता वा प्रतिकूलता वा, सर्वे संयोगाः सन्ति । ते तु न शश्वत्स्थास्यन्ति । स्थितौ पूर्णायां तु ते विनक्ष्यन्ति । ततो विचाल आत्मा मोहमूढो न कर्तव्यः ।
इदमवधेयं यचेतो लेशमात्रमपि न मलिनीकर्त्तव्यम्। तेन न कोऽपि लाभः । कर्म वक्रमस्ति । तत्तादृशानि निमित्तान्युत्थापयति येनास्माकं चेतो मलिनीभवेत्, वयं साधनायाश्चलचित्ता भवेमः, किन्तु जैनशासनप्राप्त्यनन्तरं वयं कर्म मोहं च ज्ञातुं शक्ताः स्मः । अधुना तु मनो न । विकल्पजालपाशे पातनीयम् । उक्तञ्च याकिनीमहत्तरा-2 सुन्वाचार्यहरिभद्रसूरिभिर्यत्-चित्तरत्नमसक्लिष्टमान्तर धनमुच्यते । तत्तु पुण्येन वयं प्राप्ताः । कोटिधनार्पणेन । षट्खण्डसाम्राज्यदानेनाऽपि तन्न प्राप्तुं शक्यम् । तेन निर्मलेन : चित्तरत्नेन क्षपकश्रेणीकेवलज्ञानपर्यन्तानन्तसमृद्धिः प्राप्यते । कस्याञ्चिदप्यापत्तावपमाने विडम्बनायां वा नरो नश्वरं धनं गोपायति, तीस्माभिस्त्विदं महाधनं कस्मान्नावनीयम् ? निर्धारयितव्यम् यत्- किमपि भवतु, कीदृश्यपि पीडाऽऽगच्छतु, 'मया मन्मनो न पङ्किलं कर्त्तव्यम्', ततश्चित्तं शुभालम्बनेषु । योजनीयम्, येन पीडायां न मनउपयोगो गच्छति । ।
'भो पद्मविजयाः ! सावधाना भवत । महावीरप्रभुः स्मर्त्तव्यः । तेन कीदृक् कीयच सोढम् ? वयं तु तत्सन्तानवर्तिनः स्मः । अस्माभिस्तु ते नाथत्वेन स्वीकृताः ।। ततोऽस्माभिर्निर्भीकैः पीडाः सौढव्याः । जगद्गुरुणा सोढाः
सङ्गमोपसर्गपीडाः कुत्रेयं च पीडा कुत्र ? सहर्षसहनपरम्परा तु प्राचीनकालात्पूर्वपुरूषैः प्रवर्त्तमानाऽस्ति । वयं तु तस्या अनुयायिन इदं तु न विस्मर्तव्यम् । कीदृश्यामप्यापत्तौ । 'कीयन्मात्रेय' इति सिहनादं कृत्वा स्थातव्यम् ।
अयमात्मा सुवर्णस्वरुपः, तस्य शुद्धिं कर्तुमिच्छथ न वा ? यदि तच्छुद्धिमिच्छथ तर्हि सः प्रतिकूलताभ्राष्ट्र तापनीयः । अतीव तापः सोढव्यः । अस्मत्पूर्वपुरुषैरिदमेव कृतम् । जानामि यद्युष्माभिः प्रभूतं सोढम् । युष्मद्वेदनां दृष्ट्वाऽस्माकं हृदयं कम्पते । संवेगवैराग्यनानाविचारणा मनसि प्रवर्तनीया येन शान्तिसमाधिसत्त्वकर्मनिर्जरावेगा वर्धेरन् ।।
संवेगवैराग्यपुष्टिकारिण्यः विचारणाः। ईदृग्वेदनावेलायामेवाऽऽत्महाटकस्य शुद्धिः सम्पादनीया । स्कन्दकगजसुकुमालादिमहामुनिभिरेतादृगवसर एव कर्माणि निर्दलयित्वाऽऽत्मा सर्वथा शुद्धः कृतः ।। एतत्सहनं तु कीयन्मात्रम् ? नरकनिगोदेष्वतोऽनन्तगुणं सोढम् । अधुनाऽपि तत्र प्रतिक्षणं जीवा विना विक्षेपं यातनाः सहन्ते । तथापि तेनाऽऽत्मशुद्धिर्न भवति। अत्र त्वात्मशुद्धेर्महान्लाभोऽस्ति ।।
महानुभाव ! गणना कस्य कर्त्तव्या ? मनसि किमाऽऽनेतव्यम् ? दुर्लभं वा सुलभं वा ? कष्टापत्तिप्रतिकूलतादयस्तु जीवने पुष्कलप्रमाणेनाऽऽगच्छन्ति यथा किटिकावल्मिकेषु पिपिलिकाः सन्ति । इदं तु सर्वं सुलभं ।