________________
समतासागरचरितम्
विनयादिभिश्च सिंहवत्तं पालयथ, अतो युष्माकं केभ्यश्चिद् भयं नास्ति । महात्मानः मृत्य्वादिभ्यो न बिभ्यति । यस्य समीपे सदैव महात्मानो वसन्ति, प्रतिक्षणं येन नवकारमन्त्रश्रवणं प्राप्यते, यस्यान्तरङ्गदीपो ज्वलन्नस्ति तस्य कस्माद्भयं भवेत् ? युष्माकं समाधिर्निरवधिकाऽस्ति । सर्वेषां मुखादुद्गारा निःसरन्ति- तात ! इदं तु कथं सोढव्यम् ? युष्मत्सन्मुखोपविशन्जन आश्चर्यमुग्धो भवति । सङ्क्षेपेण न केवलं युष्माभिः संयमजीवनमुज्ज्वालितं, किन्त्वस्मत्कुलमप्युज्ज्वालितम्, समस्तः समुदाय उज्ज्वालितः, युष्मान्प्रति साधूनां हृदयस्था भावा अमूल्याः सन्ति । युष्मदाराधकभावयत्किञ्चित्सुवासोऽस्मादृशप्राकृतात्मस्वागच्छेदिति शुभभावनया सह विरमे ।
सेवकचतुरदासस्य कोटिशो वन्दनाः । (सुरेन्द्रनगरे
व्याधिसमये लिखितं पत्रम् ।)
फैफैफै
१२९
१३०
小
*
#
+
*
*
*
*
小
समतासागरचरितम्
परिशिष्ट २ परमपूज्यपंन्यासप्रवरश्रीपद्मविजय
गणिवराणामनुमोदनाकृते
श्रमणगणस्य सुकृतदानम् ।
प.पू. आचार्यदेव श्रीमद्विजयप्रेमसूरीश्वराः
सपादलक्षस्वाध्यायः ।
पू. पं. कान्तिविजयगणिवरः- एकलक्षस्वाध्यायः ।
पू. पं. भद्रङ्करविजयगणिवरः- सपादलक्षस्वाध्यायः ।
पू. पं. चिन्दानन्दविजयगणिवरः- सपादलक्षस्वाध्यायः ।
पू. पं. मलयविजयगणिवरः- पञ्चाशत्सहस्रस्वाध्यायः ।
पू. पं. हेमन्तविजयगणिवरः- द्वौ वर्षो यावत्
प्रतिवर्षमष्टमासेषु षड्विकृतित्यागः ।
पू. पं. रविविजयगणिवरः पञ्चाशत्सहस्रस्वाध्यायः ।
पू. पं. मानतुङ्गविजयगणिवरः सपरिकरःसपादत्रिलक्षस्वाध्यायः ।
पू. मुनिराज महाभद्रविजयः-पञ्चविंशतिरुपवासाः, षण्मासान्यावत्प्रभुदर्शने स्मरणम् ।
* पू. बालमुनिश्रीपुण्यपालविजयः
पञ्चवर्षैश्चतुः प्रकरण - भाष्यत्रय - बृहत्सङ्ग्रहण्यभिधान
कोष-प्रकरणरत्नसङ्ग्रह भाग १-२-३, प्रवचनसारोद्धारा
नुयोद्वार- लोकप्रकाश- मुक्तावली - बृहन्नवतत्त्व-प्रज्ञापनाभगवती - तत्त्वार्थ- धनञ्जयनाममालानामभ्यासः ।