________________
* १३२
-
-
- समतासागरचरितम् ।
समतासागरचरितम् -4000- 00 00- १३१ । __उपर्युक्तग्रन्थेभ्यः केषांचित्पठनं, केषांचित्कण्ठस्थीकरणं : केषाञ्चिचोपस्थितीकरणम् । अनेकमुनिभिः कथितागमग्रन्थानां सामान्येन सकृन्निर्देशः कृतः ।
* अन्यमुनिगणसुकृतदानम् * स्वाध्यायः : ६७ लक्षाणि । उपवासाः :५९०। आचामाम्लानि : ८६६ । एकाशनानि : १३०३। निर्विकृतानि : २५५ ।
अष्टमानि : ३७। ४५ आगम-हारिभद्रीयग्रन्थ-दशवैकालिक-योगशास्त्र-- कर्मसाहित्य-षड्छेदग्रन्थ-ज्ञानसार-गुरुतत्त्वविनिश्चयवासुपूज्यचरित्र-दशपर्व-प्रशमरति-योगबिन्दु-धन्यचरित्रप्रकरण-धर्मसङ्ग्रहादिनाथचरित्राध्यात्मसार-शान्तसुधारसादिग्रन्थानामभ्यासः । * १लक्षनमस्काराणां विधियुक्तो जापः । * पञ्चवर्षान्यावत्प्रतिवर्ष दशसहस्रश्लोकमानटीकारचनम् । * यावजीवं मुखवस्त्रिकोपयोगः । * १०१ नमस्कारावलिजापः। * प्रतिवर्ष पञ्चमासेषु षड्विकृतित्यागः । * निरन्तरदशोपवासाः। * द्वौ वर्षों यावत्षड्मासेषु फलादित्यागः । * अष्टाविंशतिवर्षयुवमुनिना नवचत्वारिंशद्वर्षवयसि
वर्धमानतपसः शतौलीकरणम् । (पूज्यानां वयः ४९ वर्षा
आसीत) * एकान्तरितानि पञ्चशताचामाम्लानि । * षड्मासान्यावन्मिष्टान्नत्यागः। * सहस्रश्लोककण्ठस्थीकरणम् ।
* साध्वीगणस्य सुकृतदानम् * स्वाध्यायः
: २४ लक्षाणि । उपवासाः
: २८९। आचामाम्लानि : १०८७। एकाशनानि
: ८०५ । द्यशनानि
: ८०३ । षष्ठानि यात्राः
: २३४ । अरिहन्तपदजापः : ५ लक्षाणि । शर्खेश्वरपार्श्वनाथ जापः : ५१,०००। नमस्कारजापः
६ लक्षाणि। नूतनगाथाकण्ठस्थीकरणम् : २,०००। मौनधारणम्
२,००० घण्टाः । वर्षीतपः षण्मासीतपः * श्रावक श्राविकासङ्घस्य सुकृतदानम् * उपवासाः
:: ३११ । आचामाम्लानि : ३,८४०।