________________
4 १२८
%e0
%antra
- समतासागरचरितम् ।
..)
में समतासागरचरितम् -
- १२७ आसन् । प्रेमसूरीश्वराणां पत्रव्यवहारं तेऽतीव कुशलतयाऽकुर्वन्, ततस्ते युष्मान् (पं.भानुविजयान्) निश्चिन्तानकुर्वन्। तथा च यूयं शासनकार्यकरणार्थं प्रभूतं समयं लब्धवन्तः । किञ्च सकलसमुदायस्य सारणावारणादिकरणे ज्ञानध्यानाचारविचारप्रेरणे च तेऽतीव कुशलाः आसन् । व्याधावपि ते सर्व कार्य सुष्टु सम्पादितवन्तः । ममोत्कर्षार्थमात्मविकासाथ च पुनः पुनोऽन्तःकरणेन प्रेरयन् । मम परिचये मया ते : कदाचिदपि क्रोधयुक्तवचनानि भाषन्तो न दृष्टाः । मया ते । सदैवोपशमभावे स्नान्तो दृष्टाः । तेषां सौम्यदर्शनेन शीतल-: वाण्या साधनाबलेन च यः कोऽपि तेषामन्तिकमागच्छत्सो विनाऽयासेन धर्म प्राप्नोत् । ते युष्माकमादर्शशिष्यरत्नभूता आसन् । निर्दयकृतान्तेन कोहीनूरहीरकं प्रसह्य गृहीतम् ।। त आत्मकल्याणं साधयित्वा तस्य सुगन्धं समुदाये जैनशासने च व्यस्तारयन् । सर्वेभ्यो भूरि भूरि सुकृतानुमोदनावसरं प्रायच्छन् । यावजीवं ते साधनामग्ना आसन् । २६) कुमारपाल छोटालाल शाह, मुम्बापुरी -
(मुनीश्रीविश्वधनविजयः)
दुःखदोदन्तश्रवणेन भयङ्करमाघातमन्वभवम्। पूज्याः! किमिदं कालपिशाचेनाविचार्य कृतं यदस्माकं जीवनसारथिरित्थमकाले कवलीकृतः। दौर्भाग्येणाऽन्तसमयेऽहं तान्नापश्यम्। यदि तेषामिषत्सुचारुस्वास्थ्योदन्तमहं नालप्स्ये तर्हि यथाकथञ्चिदपि तत्र प्राप्स्यम्। अस्मन्मध्यान्न केवलमेका पंन्यासप्रवरा गताः किन्तु परमहितेच्छुतात्त्विकनेतृपूजनीय
महापुरुषा गताः । अद्य तेन कालरक्षसाऽस्मत्सकाशादेकममूल्यं रत्नं बलादाक्षिप्तम् । यदि तेऽजीविष्यस्तदाऽनेकसाधकजीवजीवनं प्राज्वालयिष्यन्, मादृशहीनजनमपि मूकभावेन तेऽवश्यमतारयिष्यन्ननेकात्मनः सुपथमनेष्यन्, किन्तु : ह ! हा ! विधिना स्वविकल्पितमेव कृतम् ।
शासनदेवः पुण्यदेहत्यकृमहात्मभ्यः परमां शान्तिमर्पयतु। २७) चतुरदास- (पद्मविजयानां संसारीलघुबन्धुः)
परमोपकारीणां पूज्यपंन्यासपद्मविजयानां सेवायां
सेवकचतुरदासस्य कोटिशो वन्दनाः। युष्माकं स्वास्थ्योदन्तं बहुशः प्राप्यते । कृपालूनां युष्माकं समतागम्भीरतेऽतीवानुमोदनीये । यूयं चारित्रं स्वीकृत्य तत्परिपूर्णतया पालयथ, तदृष्ट्वाऽस्मिन्काल आश्चर्य प्रतिभाति। परमोपकार्याचार्यभगवत्कृपान्तरङ्गममताभ्यां युष्मत्कृपालूनामुपरि चमत्कृतिः कृता। तेषां महापुरुषाणां युष्माभिः कृतोत्तमोत्तमा सेवा सफलीभूता । भयङ्करव्याध्युपसर्गे प्रच्छन्नसाहाय्यं कः करोति? गुरुसेवाया एवेदं प्रत्यक्षफलं नान्यत्किञ्चित् । युष्माकमयं प्रसङ्गोऽनेकेभ्य आत्मभ्यः प्रेरणां ददाति। युष्मत्कृपालूनां तान्प्रति भक्तिसमर्पणभावाववर्णनीयौ । तल्लिखतो मम हृदयं भियते । 'कृतं कदापि निष्फलं न भवति' इति न्यायेनैतेषु । संयोगेष्वस्मिन्नेव च भवे युष्मासु सर्वमेवोदीर्णमिति निर्णीयते। युष्माभिः प्रथमत एव शुभकर्त्तव्यानि कृतानि । अतोऽद्य यूयं । निर्भयाः स्थ । तस्या निर्भयतायाः सुवासः सर्वत्र प्रसरन्नस्ति।
युष्माभिः सिंहवचारित्रमार्गः स्वीकृतो गुरुवैयावृत्त्य