________________
* समतासागरचरितम् +80salmurder-१२५
+ १२६
amkarandargam- समतासागरचरितम् ।
परमोपकारिणो गुरुदेवा गताः । तत्त्वस्माकं दौर्भाग्यस्य फलम्। २२) बाबुलाल भगवानजी, दादर-मुम्बापुरी
अस्मादृशप्राकृतजनेषु तेषां निःसीमोपकारोऽस्ति । पठन आत्मजागृतिसम्पादने च तैरस्माकमुपरि प्रभूता उपकाराः कृताः । ममोपरि तु तैरुपकाराणामविरतवृष्टिः कृता । सम्प्रति तल्लिखितपत्राणि दृष्ट्वा ममात्मा रोदिति- ईदृशानि । पत्राणि लिखित्वाऽधुना मां को जागरयिष्यति ?' तैस्त्वखण्डसमाधिधृता । विपुलां कर्मनिर्जरां सम्पाद्य योगीव ते निरगच्छन् । देववन्दनान्तरमत्र विराजमानैः पूज्यपन्न्यासभद्ङ्करविजयस्तेषां प्रभूतो गुणानुवादः कृतः ।। २३) जयसुखलाल चुनीलाल शाह, दादर -मुम्बापुरी ।
अस्मत्कुटुम्बेन दादरसङ्घन च तीव्र आघातोऽनुभूतः। श्रीसङ्घपुण्योदयेन तैश्चत्वारश्चातुर्मासा अत्र कृता अनेकजीवाश्च प्रतिबोधिताः । मादृशाज्ञानिजीवा उपदेशेन धार्मिकाः कृताः । तन्निश्रायां मया वर्धमानतपसो मूलं बद्धं तदुपदेशेन च बृहत्सिद्धचक्रपूजनं कारितम् । वयं त्वेतत्सर्वानभिज्ञाः आसन्किन्तु तदुपदेशेन ज्ञानप्रकाश आत्मनि प्रादुर्भूतः । सोऽपि तेषामेव प्रभावः। अनया रीत्या तु तैरनेके प्रतिबोधिताः ।
तेषु दूरे स्थितेष्वपि पत्रलिखनद्वारेण तेऽस्मान्प्रेरितवन्तः । तेषामनन्ता उपकारा अस्मासु सन्ति । प्रभूतवर्षंस्ते भयङ्करव्याधिनाऽपीडयन्त । किन्तु प्रेमसूरीश्वराणां कृपामयनिश्रायां तैरचिन्त्या सहनशक्तिः प्राप्ता । प्रभूता
ऽऽराधनास्तैः कृताः । तेषां गमनं सर्वेषामसह्यमस्ति ।। २४) शान्तिलाल पानाचन्द, दादर
पन्न्यासपद्मविजया गताः, जगति विद्युदपतत्। तैर्दादरसङ्घोपरि कृता उपकारा अवर्णनीयाः सन्ति ।। दादरसो तैश्चत्वारि चातुर्मासानि कृतानि । भयङ्करव्याधावपि वेदनामवगणय्य तैरस्माकमुपरि कृतानुपकारांस्तु वय-* मेव विद्मः। तैरुपकारिभिः कज्जलश्यामाज्ञानान्धकाराद्वयं परमतेजस्यानीताः । यदि तादृशनिग्रन्थोपकारिणो नामीलिष्य स्तदाऽस्माकं का दशाऽभविष्यत् ? अस्माकं जीवननौर्भवसमुद्रे न्यमझ्यत् । लघुवयस्येव ते परलोकं गताः । यदि ते स्तोकवर्षानधिकमजीविष्यंस्तदाऽस्मादृशदीनजनान्दुस्तरभवसमुद्रादतारयिष्यन्, किन्त्वस्माकं दुर्दैवयोगात्तेषां वियोगो जातः ।
भयङ्करव्याधिमपि ते तिलमात्रमप्यार्तध्यानमकृत्वाऽसहन्त । नूनं तैः कर्मारिः पराजितः । यद्यपि कर्मणा ते प्रहृतास्तथापि तैः सत्त्वेन सः पराभूतः । यदि तेषां स्थानेऽन्यः कश्चिदभविष्यत्तदा सो विषं जग्ध्वाऽऽत्महत्यामकरिष्यत् । किन्त्वेते तु जिनशासनाराधका आसन् ! आत्म-कर्मशरीराणां ज्ञातारो महाज्ञानिन आसन्।
युष्मत्सदृशमहोपकारिनिश्रावर्तिनः समर्पितस्यऽऽत्मनो निस्तारे न कापि शङ्काऽस्ति । २५) मणिलाल रतनचन्द, अमदावाद |
पन्न्यासपद्मविजयास्तु प्रेमसूरीश्वराणां दक्षिणहस्तरुपा