________________
में समतासागरचरितम्
-
- ११९
+ १२०
amkarandargam- समतासागरचरितम् ।
परिशीलितवन्तः । इत्थं तेषामात्मविहारः सदोत्तमभावनास्वभवत् ।
'अहमात्मा देहभिन्न' इति मुखेन भाष्यते तर्कैश्च साध्यते, किन्तु जीवने तस्यानुभवो दुर्लभोऽस्ति । लघुशल्येन विद्धेऽपि शरीर आर्तध्यानं भवति, पीडामुक्त्युपायाश्च प्रयुज्यन्तेऽस्माभिः। किन्तु पद्मविजया आत्मानं ज्ञातवन्तो बहुशश्वात्मस्वरूप एव लीना अभवन् । अत एव ते भयङ्करकेन्सरव्याधौ चिरं पीडाः सोढवन्तः, विविधव्याधिषु प्रहरत्स्वपि लेशमात्रमपि नोदविजन् । तेऽकथयन्- 'व्याधिः कर्मजन्योऽस्ति, कर्मोदयेन स आगच्छति स्वीयं फलं दर्शयित्वा । गच्छति । तत्र किमर्थं शोकः संतापश्च ? अस्माभिस्त्वात्मा रक्षितव्यः । तस्य ज्ञानदर्शनादिगुणाः शाश्वताः सन्ति, चोरयितुं । न शक्यन्ते ।
ईदृगनेकगुणस्वामिनस्ते प्रेमसूरीश्वराणां पंन्यासभानुविजयानां सकलसङ्घस्य मादृशानेकेषां च हृदये बहुमानपूर्ण स्थानं प्राप्नुवन् ।
तेषां कालधर्मोदन्तं प्राप्य वज्राघातोऽनुभूतः । तेषां । प्रशान्तता-सहनशीलता-संयमैकनिष्ठता अद्भूता आसन्। तेषां स्मरणे जाते मम मस्तकं सहसा तचरणयोर्नमति ।। सम्प्रति तेऽस्माकं मध्ये न सन्ति किन्तु तेषां चारित्रमधुरसुवासश्चिरस्थायी भविष्यति । ते महान्तं बोधमयच्छन्। दीर्घव्याधौ त आत्मबलमस्फोरयन्शान्तिं चाधारयन् । इदं हृदयस्य प्रत्येकतन्तौ वीतरागवाण्या रञ्जिते सत्येव सम्भवति।
अहं मन्ये यत्तैर्जितं मृत्युना च पराजितम् । स्वा-: प्रतिमोज्ज्वलचारित्रेण तेऽमरा अभवन् ।
अद्यापि तं वन्दनीयविभूतिं मुहुर्मुहुर्वन्दित्वाऽहं कृतार्थमात्मानं मन्ये । शासनदेवतां च प्रार्थये यज्जैनश्रमणसङ्घ: ईदृशविशेषरत्नैरुज्ज्वलो कर्तव्यो येन जिनशासनं दिगन्तेषु - प्रसरेत्सर्वे प्राणिनश्च जिनशासनतात्त्विकरहस्यं प्राप्नुयुः। १३) गुरुभक्ताः पंन्यासपद्मविजयाः - ___ कडियाकेशवलालपुत्रचीमनलालः
श्रावणकृष्णैकादशीदिने पिण्डवाडासङ्घस्य तारः । मिलितः- पन्न्यासपद्मविजयाः समाधिना कालगताः । तदुदन्तेन सकृत्तु हृदयमरोदित्, किन्तु 'समाधिना' इति पदमहं चिन्तितवान् ।
पन्न्यासपद्मविजयैः सह ममाऽतीव परिचय आसीत्। ते प्रभूतवर्षान्यावत्केन्सरव्याध्यसह्यवेदनां समतयाऽसहन्त ।। तीव्राशाताया ते कस्या आराधनाया बलेन समाधिं धृतवन्तः? अस्य प्रश्नस्योत्तरं प्राप्तुं मया तेषां जीवने दृष्टिपातः कृतः, तथा च ज्ञातं मया- 'तैर्जिनेन्द्रशासनस्य प्रामाणिकतया सेवा कृता, गुरुजनानां सत्यहृदयेन त्रिविधा भक्तिः कृता । ते : प्रेमसूरीश्वरमुखनिःसृतवचनानामक्षरशः पालनमकुर्वन्, स्वकीयानुकूलताप्रतिकूलते नागणयन् । गुरुजनाज्ञां ते शिरसा स्वीकृतवन्तः। ते स्वमतप्रसिद्धिं भक्ताञ्जनप्रशंसां च कदाचिदपि नापेक्षितवन्तः । तत ईदृग्महापुरुषानामन्तिमसमये सम्पूर्णजीवने च कथं समाधिर्न स्यात् ? तैर्गुरुजनाः स्व