________________
समतासागरचरितम् Prerakatrikramator- १२१
4 १२२
mirmiri
- समतासागरचरितम् ।
परिचयागतानेकात्मानश्च संतोषिताः, ततोऽस्मिञ्जीवने भाविजन्मसु च ते कथं समाधिं न प्राप्नुयुः?
ते स्वेच्छया कदाचिदपि न विहृतवन्तो नाप्यौषधं कारितवन्तः । शुश्रुषा-तपः-स्वाध्यायादिष्वपि ते स्वेच्छां स्वाभिप्रायं वा प्राधान्यं न दत्तवन्तः । तेषां चिरपरिचयेन मयाऽनुभूतं यत्ते न केवलं प्रेमसूरीश्वराणामाज्ञां पालितवन्तः किन्तु तेषामिच्छानुसारेण जीवितवन्तः । पूज्यपादानां हृदयभावनां ज्ञातुं तदनुसारेण च वर्तितुं ते सदाऽभ्यलषन्।
तेषां साधुजीवनमुत्तमत्याग-तप-औदार्य-मैत्री-प्रवचनमातृपालनादिगुणसुगन्धेन सुवासितमासीत् । तदुपरि च ते । प्रेमसूरीश्वरान्प्रति भक्तिमन्तः समर्पिताश्चाऽऽसन् । तेषामनेन गुणकोषेण रञ्जितैः प्रेमसूरीश्वरैस्तेषामात्मन्यपरिमिता उपकाराः वर्षिताः । लघुवृद्धसर्वमुनयः पद्मविजयान्प्रति स्नेहवन्तो भक्तिमन्त आदरवन्तश्चाऽऽसन्, अतस्तेषां स्वर्गगमनेन सर्वे व्यथिताः सन्ति । किन्तु यद् भाव्यं तद्भवत्येव । प्रेमसूरीश्वरहृदये तैरद्वितीय स्थान प्राप्तम्। पन्न्यासपद्म
विजयेभ्योऽनन्तशो वन्दनाः । * १४) हरिभाई डोक्टरः ।
अन्तिमक्षणेऽहं न प्राप्नवं ततः क्षमा याचे । अहं तान्विस्मर्तुं न शक्नोमि न शक्ष्यामि । वयं तु मनुष्याः। अस्माकमपि मर्यादाः सन्ति । केन्सरमहाव्याधावपि तै राटिर्न कृता (याऽन्यैः केन्सररोगिभिः क्रियते) । ततो वयं चिन्तामुक्ताः कृताः । तेषां विरहेण सहाऽहमिदं विज्ञपयामि यद्यदाकदाचिदपि ममऽऽवश्यकता भवेत्तदा भयं विनाऽहमा
कारणीयः । अन्तिमश्वासं यावदहं युष्माकं सेवायामुपस्थितोऽस्मि। युष्माकं सेवयाहमानन्दपूर्णो भविष्यामि । युष्माकं सेवा मम गौरवप्रदा भविष्यति । पन्न्यासपद्मविजयाः प्रेम-* सहितां शान्तिं प्राप्यासुः ।
- डो.हरिलाल ए. शाह, कोट, मुम्बापुरी। १५) श्री जैन श्वे.मू.तप.संघ (सुरेन्द्रनगर)
सकलसङ्घन धर्मबुद्ध्या तीव्र आघातोऽनुभूतः ।। समतावारिधीनां, संयममूर्तीनां, भव्याराधकानां पद्मविजयानां जीवनसाधना सुरेन्द्रनगरसङ्घनैकं वर्ष यावत्सततं निभालिता। ततस्तेषां, वियोगोदन्तेन सर्वे व्यथिताः सन्ति। असाध्यव्याधिदुःखपूर्णदिनेषु तेषां तपोज्ञानाराधनाऽपूर्वाऽऽसीत् । तस्य साक्षीभूतः सुरेन्द्रनगरसङ्घोऽस्ति । अत्र : तैः कृताया अन्तिमाराधनाया हृदयङ्गमप्रसङ्गं सर्वे । सङ्घसभ्याः कदापि न विस्मरिष्यन्ति । अप्रमत्तात्मभ्यस्तेभ्योऽस्मच्छ्रीसङ्घस्य कोटिशो वन्दनाः... - श्री जैनश्वेताम्बरमूर्तिपूजकतपागच्छसङ्घः
- सुरेन्द्रनगरम्। मन्त्रिणः - बापालाल मनसुखलाल शाह, मनसुखलाल चुनीलाल महेता, उमेदचन्द बेचरदास शाह १६) बापालाल मनसुखलाल - सुरेन्द्रनगर
रोगोदयेऽपि पद्मविजयानामनुपमा समतां तपोज्ञानोत्कटाराधनां च यदा स्मरामि तदा मस्तकं तच्चरणयोनमति । अत्र ते एकं वर्ष यावस्थिताः । तदा तेषाम