________________
११)
में समतासागरचरितम् +000-
- ११३ कोऽपि नास्ति । तेषां हृदये युष्मान्प्रत्यद्वितीयभक्तिभावाज्ञाधीनताविनयबहुमानादिकमासीत् । साधुभ्यः संयमशिक्षादानस्य तेषां पद्धतिरनन्यतुल्यानुकरणीयानुमोदनीया चासीत् । भयङ्करव्याधावपि सहनशीलतासमताराधनापूर्वजागृतिभिस्तैर्युष्माकं निःस्पृहशिरोमणीनामपि मनो जितम् । सेवकचित्ते स्वामिवासस्तु घटते, किन्तु स्वामिचित्ते सेवकस्थानं तु सेवकविशिष्ट सेवाफलमेव । तस्यादर्शदृष्टान्तभूताः पद्मविजया आसन् । तदपि तेषामनेकवैशिष्ट्येषु मुख्यं । वैशिष्ट्यमस्ति।
प्रेमसूरीश्वराणां हृदये प्राप्तस्थानौ द्वावेव मुनिवरावास्तामेको रक्षितविजयो मुनिरन्यश्च पंन्यासपद्मविजयगणिवरः । तेषां गुणानामुल्लेखः सङ्क्षपेणेत्थं कर्तुं शक्यम्-. १) उत्तमसमर्पणभावस्तेषां सर्वश्रेष्ठगुण आसीत् । २) केन्सरव्याधौ मस्तकपीडायां च समता । ३) रोगेऽपि त्रयोदशचतुर्दशचतुर्विंशतित्रिंशदुपवासादिका ।
विविधास्तपश्चर्याः । तपश्चर्यासु च जापध्याने ।। पक्षपातरहितं मुनीनामुपरि वात्सल्यम् । मुनिस्थिरीकरणकला । गुरुजनान्प्रति पूज्यभावः । प्रवर्तकपदवीं विनाऽपि प्रवर्तकवत्समुदायगच्छ
चिन्ताकरणम् । ७) आगमच्छेदसूत्राणामगाधं ज्ञानम् ।
* ११४ niroension- समतासागरचरितम् । ३८) तपःप्रेमापि तेषामिदृगासीद्यत् केन्सरव्याधेः पूर्वं ते "
वधर्मानतपसः ओल्याराधनामप्यकुर्वन् ।
अनन्यसदृशं ब्रह्मचर्यम् । १०) प्रेमसूरीश्वरनिश्रायामेव सम्पूर्णजीवनं जीवितुं हार्दि-1
काभिलाषा, ग्लान्यादिनिमित्तमपि तेभ्यः पृथग्भवनस्यानिच्छा । दादरचातुर्मासे तन्निश्रावर्ति साधवोऽल्पमप्यपराधं लिखित्वाऽदर्शयन्, प्रायश्चित्तं च गृहीत्वा स्वात्मानं निर्मलमकुर्वन् । सुरेन्द्रनगरे रोगस्य भयङ्करप्रहारे । प्रेमसूरीश्वराज्ञया पुनर्महाव्रतारोपणकारणलाभो मया । लब्धः । ऋषभदास जैन, मद्रास ।
एकतः कोटिधनस्वामिनो लक्षमानवनेतारोऽनेकमानवमहामन्त्रिणो विशालसाम्राज्यशास्तारो मस्तके दन्ते । कर्णे वा जातयाऽल्पवेदनया कुर्कुरवत् भयभीता जायन्ते । तदान्यतः प्राप्तर्द्धिसिद्धिसंपदः पटलग्नरेणुवत्परित्यज्य महात्मानः प्राणान्तकृत्वेदनास्वपि हसन्तः शांतरसे निमजन्तस्तत्त्वचिन्तनमननपरिशीलननिदिध्यासनेषु मग्नाश्च दृश्यन्ते। अहो ! यदा मृत्युनटवदगे नृत्यन्नस्थात्, व्याधयो गणिकावन्न्युञ्छनानि गृह्णन्त्यः स्युस्तदाऽयं महर्षिनिर्भयकेशरीवात्मज्ञानधर्मध्यानवनप्रदेशे गर्जन्नासीत् । तेषां दर्शनमपि जीवेभ्य आनन्दं प्रयच्छति । तेषां दर्शनेन ये विवेकज्ञानबोधाः स्युस्ते कस्मिंश्चिद्विद्यालयेऽपि दुष्प्रापाः। ईदृग्महापुरुषदर्शनेनैवास्माकं
४)